________________
॥ श्रीआचारा प्रदीपिका ॥
केवलिमनःपर्यायावधिमच्चतुर्दशपूर्वविदां तथाऽऽमर्पोषध्यादिप्राप्तर्धीनां यदभिगमनं, गत्वा च दर्शनं, गुणोत्कीर्त्तनं, पूजनं-सुगन्धपुष्पादिभिः, स्तोत्रैः स्तवनमित्यादिका दर्शनभावना, अनया हि दर्शनभावनया भाव्यमानया दर्शनशुद्धिर्भवति ॥१॥
॥ २/३/१॥ जम्माभिसेय निक्खमणचरणनाणुप्पया य निव्वाणे । दियलोअभवणमंदरनंदीसरभोमनगरेसुं ॥२॥ अट्ठावयमुज्जिंते गयग्गपयए य धम्मचक्के य । पासरहारवत्तनगं चमरुप्पायं च वंदामि॥३॥ [ आ.नि ३३१/३३२]
तीर्थकृज्जन्मभूमिषु तथा निष्क्रमणचरणज्ञानोत्पत्तिनिर्वाणभूमिषु देवलोकभवनेषु मन्दरेषु नन्दीश्वरद्वीपादौ भौमेषु पातालभवनेषु 8 यानि शाश्वतानि चैत्यानि तानि वन्देऽहम् ॥ २॥
एवमष्टापदे, श्रीमदुज्जयन्तगिरौ, गजाग्रपदे-दशार्णकूटवर्तिनि, धर्मचक्रे तक्षशिलायां, अहिच्छत्रायां पार्श्वनाथस्य धरणेन्द्रमहिमास्थाने, रथावर्ते पर्वते वैरस्वामिना यत्र पादपोपगमनं कृतं, यत्र च श्रीवर्धमानमाश्रित्य चमरेणोत्पतनं कृतं, एतेषु स्थानेषु ६.४ यथासम्भवमभिगमनवन्दनपूजनगुणोत्कीर्तनादिकाः क्रियाः कुर्वतो दर्शनशुद्धिर्भवति ॥ ३ ॥
गणियं निमित्त जुत्ती संदिट्ठी अवितहं इमं नाणं । इय एगंतमुवगया गुणपच्चइया इमे अत्था ॥ ४॥ गुणमाहप्पं इसिनामकित्तणं सुरनरिंदपूया य। पोराणचेइयाणि य इय एसा दंसणे होइ॥५॥[आ.नि. ३३३/३३४] प्रवचनविदाममी गुणप्रत्ययिका अर्था भवन्ति, गणितविषये-बीजगणितादौ परं पारमुपगतोऽयं, तथाऽष्टाङ्गस्य निमित्तस्य पारगोऽयं, 20 ॥२२६ ।।