SearchBrowseAboutContactDonate
Page Preview
Page 213
Loading...
Download File
Download File
Page Text
________________ ।। २/१/५/१॥ एतं खलु तस्स भिक्खुस्स वा २ सामग्गियं जं सव्वटेहिं सहितेहिं सदा जएजासि त्ति बेमि ॥ (सू.१४८) ॥ श्रीआचाराङ्ग 98 ॥श्रीवस्त्रेषणाध्ययनस्य प्रथमोद्देशकः समाप्तः॥ प्रदीपिका ॥ स भिक्षुरव्यवहितायां भूमौ वस्त्रं नातापयेत् । स भिक्षुर्यद्यभिकाङ्क्षद्वस्त्रमातापयितुं ततः स्थूणादौ चलाचले स्थूणादिवस्त्रपतनभयानातापयेत्, तत्र गिहेलुकः- उम्बरः, 'उसुयालं' उदूखलं, कामजलं-स्नानपीठम् । स भिक्षुर्भित्तिशिलादौ पतनादिभयाद्वस्त्रं नातापयेत् । स भिक्षुः स्कन्धमञ्चकप्रासादादावन्तरिक्षजाते वस्त्रं पतनादिभयादेव नातापयेत् । यथा चातापयेत्तथाह-'से तमायाए'त्ति स भिक्षुस्तद्वस्त्रमादाय स्थण्डिलादि प्रत्युपेक्ष्य चक्षुषा प्रमृज्य च रजोहरणादिना तत आतापनादिकं कुर्यादिति। एतत्तस्य भिक्षोः सामग्यमिति ।। १४८ ॥ ॥श्रीवस्त्रैषणाध्ययनस्य प्रथमोद्देशकप्रदीपिका समाप्ता। ॥१७३॥
SR No.600361
Book TitleAcharang Sutram Part 02
Original Sutra AuthorSudharmaswami
AuthorJinhansasuri
PublisherJinshasan Aradhana Trust
Publication Year1996
Total Pages300
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy