SearchBrowseAboutContactDonate
Page Preview
Page 297
Loading...
Download File
Download File
Page Text
________________ 4. ॥२/३/१/ अहा तहा बंधविमोक्ख जे विदू, से हु मुणी अंतकडे त्ति वुच्चई ।।१४५ ।। ॥ श्रीआचाराङ्ग यथा-येन प्रकारेण मिथ्यात्वादिना बद्धं-कर्म प्रकृतिस्थित्यादिनाऽऽत्मसात्कृतम् इह-अस्मिन् संसारे मानवैः-मनुष्यैः, यथा प्रदीपिका ॥ च सम्यग्दर्शनादिना तेषां कर्मणां विमोक्ष आख्यात इत्येवं याथातथ्येन बन्धविमोक्षयोर्यः सम्यग् वेत्ता स मुनिः कर्मणोऽन्तकृदुच्यते ।। १४५॥ इमे य लोए परए य दोसु वी, ण विज्जती बंधणं जस्स किंचि वि। से हू णिरालंबणमप्पतिद्वितो, कलंककलीभावपवंच विमुच्चति ॥१४६ ॥ त्ति बेमि । ॥विमुत्ती समत्ता॥ ॥ समाप्तश्चाचारः प्रथममङ्गसूत्रमिति ॥ ॥अतोऽपि ग्रन्थाग्रं २६४४ ॥ अस्मिन् लोके परत्र च द्वयोरपि लोकयोर्न यस्य बन्धनं किञ्चनास्ति सः निनरालम्बनः-ऐहिकामुष्मिकाशंसारहितः अप्रतिष्ठितः-न 4. क्वचित्-प्रतिबद्धोऽशरीरी वा स एवंभूतः कलंकलीभावात् संसारगर्भादिपर्यटनाद्विमुच्यते । इति-परिसमाप्तौ, ब्रवीमीति पूर्ववत् ॥ १४६ ।। ॥ इति श्रीविमुक्त्यध्ययनप्रदीपिका समाप्ता॥ ॥ तत्समाप्तौ च समाप्ता चतुर्थचूडा॥ । तत्समाप्तौ च समाप्तो द्वितीयः श्रुतस्कन्धः॥ ॥ २५७ ॥ १ यथा-पा।
SR No.600361
Book TitleAcharang Sutram Part 02
Original Sutra AuthorSudharmaswami
AuthorJinhansasuri
PublisherJinshasan Aradhana Trust
Publication Year1996
Total Pages300
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy