SearchBrowseAboutContactDonate
Page Preview
Page 296
Loading...
Download File
Download File
Page Text
________________ ॥ श्रीआचाराङ्ग प्रदीपिका ॥ साम्प्रतं भुजगत्वगधिकारमाह से हु परिण्णासमयम्मि वट्टती, णिराससे उवरय मेहुणे चरे । भुजंगमे जुण्णतयं जहा चए, विमुच्चती से दुहसेज्ज माहणे ।। १४३ ।। स एवंभूतो भिक्षुर्मूलोत्तरगुणधारी पिण्डैषणाध्ययनार्थकरणोद्युक्तः परिज्ञासमये वर्तते, निराशंसः - ऐहिकामुष्मिकाशं सारहितः, मैथुनादुपरतः, उपलक्षणाच्छेषमहाव्रतधारी वा तदेवंभूतो भिक्षुर्यथा सर्पः कञ्चकं मुक्त्वा निर्मलीभवत्येवं मुनिरपि दुःखशय्यातःनरकादिभवाद्विमुच्यते ॥ १४३ ॥ समुद्राधिकारमाह जमाहु ओहं सलिलं अपारगं, महासमुदं व भुयहिं दुत्तरं । अहे व णं परिजाणाहि पंडिए, से हु मुणी अंतकडे त्ति वुच्चती ।। १४४ ।। यं-संसारं समुद्रमिव दुस्तरमाहुस्तीर्थं करगणधरादयः, किम्भूतम् ? - ओघरूपं तत्र द्रव्यौघः सलिलप्रवेशो, भावौधआश्रवद्वाराणि, मिथ्यात्वाद्यपारसलिलम्, इत्यनेनास्य दुस्तरत्वे कारणमुक्तम्, अथैनं संसारसमुद्रमेवंभूतं ज्ञपरिज्ञया सम्यग् जानीहि प्रत्याख्यानपरिज्ञया तु परिहर' पण्डितः-सदसद्विवेकज्ञः, स च मुनिरेवंभूतः कर्मणोऽन्तकृदुच्यते ॥ १४४ ॥ जहा य बद्धं इह माणवेहि या, जहा य तेसिं तु विमोक्ख आहिते । १ हरन् पा ॥२/३/१/॥ ।। २५६ ।।
SR No.600361
Book TitleAcharang Sutram Part 02
Original Sutra AuthorSudharmaswami
AuthorJinhansasuri
PublisherJinshasan Aradhana Trust
Publication Year1996
Total Pages300
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy