SearchBrowseAboutContactDonate
Page Preview
Page 182
Loading...
Download File
Download File
Page Text
________________ ॥ श्रीआचाराङ्ग प्रदीपिका ॥ कट्टु जाएज्जा, णो कलुणपडियाए जाएज्जा, धम्मियाए जायणाए जाएज्जा, तुसिणीयभावेण वा [ उवेहेज्जा] । ते णं आमोसगा सयं करणिज्जं ति कट्टु अक्कोसंति वा जाव उवद्दवेंति वा, वत्थं वा ४ अच्छिंदेज्ज वा जाव परिट्ठवेज्ज वा, तं णो गामसंसारियं कुज्जा, णो रायसंसारियं कुज्जा, णो परं उवसंकमित्तु बूया- आउसंतो गाहावती ! एते खलु आमोसगा उवकरणपडियाए सयं करणिज्जं ति कट्टु अक्कोसंति वा जाव परिट्ठवेंति वा । एतप्पगारं मणं वा वई वा णो पुरतो ing विहरेज्जा । अप्पुस्सुए जाव समाहीए ततो संजयामेव गामाणुगामं दूइज्जेज्जा । एतं खलु तस्स भिक्खुस्स वा भिक्खुणीए वा सामग्गियं जं सव्वट्ठेहिं समिते सहिते सदा जएज्जासि त्ति बेमि ॥ (सू. १३१) ॥ श्रीईर्येषणाध्ययनं तृतीयं समाप्तम् ॥ स भिक्षुग्रमान्तरं गच्छन् यदि स्तेनैरूपकरणं याच्येत तत्तेषां न समर्पयेत्, बलाद्गृह्णतां भूमौ निक्षिपेत् न च चौरगृहीतमुपकरणं वन्दित्वा दीनं वा वदित्वा पुनर्याचेत, अपि तु धर्मकथनपूर्वकं गच्छान्तर्गतो याचेत तूष्णीभावेन वोपेक्षेत । ते पुनःस्तेनाः स्वकरणीयमितिकृत्वैतत्कुर्युः - तद्यथा - आक्रोशन्ति वाचा, ताडयन्ति दण्डेन, यावज्जीवितात्त्याजयन्ति, वस्त्रादिकं वाऽऽच्छिन्धुर्यावत्तत्रैव प्रतिष्ठापयेयुः त्यजेयुः तच्च तेषामेवं चेष्टितं न ग्रामे संसारणीयं कथनीयं नापि राजकुलादौ नापि परंगृहस्थमुपसंक्रम्य चौरचेष्टितं कथयेत्, नाप्येवंप्रकारं मनो वाचं वा संकल्प्यान्यत्र गच्छेत् । ॥ २/१/३/३ ॥ ।। १४२ ।।
SR No.600361
Book TitleAcharang Sutram Part 02
Original Sutra AuthorSudharmaswami
AuthorJinhansasuri
PublisherJinshasan Aradhana Trust
Publication Year1996
Total Pages300
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy