SearchBrowseAboutContactDonate
Page Preview
Page 73
Loading...
Download File
Download File
Page Text
________________ ॥ २/१/१/५॥ ॥श्रीपिण्डैषणाध्ययने पञ्चमोद्देशकः॥ ॥ श्रीआचाराङ्ग प्रदीपिका॥ उक्तश्चतुर्थोद्देशकः, साम्प्रतं पञ्चमः समारभ्यते, अस्य चायमभिसम्बन्धः- इहानन्तरोदेशके पिण्डग्रहणविधिरभिहितः, अत्रापि सम एवाभिधीयते से भिक्खू वा २ जाव पविढे समाणे से ज्जं पुण जाणेज्जा, अग्गपिंडं उक्खिप्पमाणं पेहाए, अग्गपिंडं णिक्खिप्पमाणं 2 ४. पेहाए, अग्गपिंडं हीरमाणं पेहाए, अग्गपिंडं परिभाइज्जमाणं पेहाए, अग्गपिंडं परिभुज्जमाणं पेहाए, अग्गपिंडं परिठ्ठविज्जमाणं १० 88 पेहाए, पुरा असिणादि वा अवहारादि वा, पुरा जत्थऽण्णे समण-माहण-अतिहि-किवण-वणीमगा खद्धं खद्धं उवसंकमंति, 88 म् से हंता अहमवि खद्धं २ उवसंकमामि माइट्ठाणं संफासे । णो एवं करेज्जा ।। (सू.२५) स भिक्षुर्गृहपतिकुलं प्रविष्टः सन् यत्पुनरेवं जानीयात्तद्यथा-अग्रपिण्डो-निष्पन्नस्य शाल्योदनादेराहारस्य देवताद्यर्थं स्तोकस्तोकोद्धारस्तमुत्क्षिप्यमाणं द्रष्टवा, अन्यत्र निक्षिप्यमाणं, तथा ह्रियमाणं देवतायतनादौ, तथा परिभाज्यमानं स्तोकं स्तोकमन्येभ्यो : 40 दीयमानं, तथा [परि]भुज्यमानं, 'परिठ्ठविज्जमाणं' [परित्यज्यमानं देवतायतनाच्चतुर्दिक्षु क्षिप्यमाणं, तथा 'पुरा असिणादि व' त्ति 4.0 8 पुरा-पूर्वमन्ये श्रमणादयो येऽमुमग्रपिण्डमशितवन्तः, तथा पूर्वमपहृतवन्तो- व्यवस्थयाऽव्यवस्थया वा गृहितवन्तः, तदभिप्रायेण पुनरपि पूर्वमिव वयमत्र लप्स्यामह इति यत्राग्रपिण्डादौ श्रमणादयः 'खद्धं खद्धं ति त्वरितं त्वरितमुपसङ्क्रामन्ति, स भिक्षुरेतदपेक्ष्य कश्चिदेवं ४ ॥३३॥
SR No.600361
Book TitleAcharang Sutram Part 02
Original Sutra AuthorSudharmaswami
AuthorJinhansasuri
PublisherJinshasan Aradhana Trust
Publication Year1996
Total Pages300
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy