________________
॥२/१/१/४॥
॥ श्रीआचाराङ्ग प्रदीपिका ॥
जवाबलक्षीणतयैकस्मिन्नेव क्षेत्रे तिष्ठन्तः वसमाना:- मासकल्पविहारिणः, त एवम्भूताः प्राघूर्णकान् ग्रामानुग्रामं दूयमानान् गच्छत एवमूचुःयथा क्षुल्लकोऽयं ग्रामोऽल्पगृहभिक्षादौ वा, संनिरुद्धः- सूतकादिना, नो महान् - अतिशयेन क्षुल्लकः, ततो हन्त ! इत्यामन्त्रणं, यूयं भगवन्तः- पूज्या बहिामेषु भिक्षाचर्यार्थं व्रजतेत्येवं कुर्यात्, यदिवा तत्रैकस्य वास्तव्यस्य भिक्षोः पुरः संस्तुताः- भ्रातृव्यादयः, पश्चात्संस्तुताःश्वशुरकुलसम्बद्धाः' परिवसन्ति, तान् स्वनामग्राहमाह- गृहपतिर्वेत्यादि सुगमं यावत्तथाप्रकाराणि कुलानि पुरःपश्चात्संस्तुतानि पूर्वमेव - भिक्षाकालादहमेतेषु भिक्षार्थं प्रवेक्ष्यामि, अपि चैतेषु स्वजनादिकुलेष्वभिप्रेतं लप्स्ये, 'पिंडं वा'पिण्डं - शाल्योदनादि, 'लोय' 88 मितीन्द्रियानुकूलं रसाधुपेतं, तथा क्षीरं वेत्यादि सुगमं यावत् सिहरिणीं वा, नवरं मद्यमांसे छेदसूत्राभिप्रायेण व्याख्येये, 'संकुलिं वा' तीलमयीं, ‘फाणिय'ति उदकेन द्रवीकृतो गुडःक्वथितो [ऽक्वथितो] वा, शिखरिणी - मार्जिता, तल्लब्धं पूर्वमेव भुक्त्वा पेयं च पीत्वा पतद्ग्रहं संलिह्य निरवयवं कृत्वा संमृज्य च वस्त्रादिनाऽऽर्द्रतामपनीय तत पश्चादुपागते भिक्षाकाले प्राधूर्णकं भिक्षुभिः सार्धं गृहपतिकुलं 9-0
पिण्डपातप्रतिज्ञया प्रवेक्ष्यामि, निष्क्रमिष्यामीत्यभिसन्धिना मातृस्थानं संस्पर्शेदसावतः प्रतिषिध्यते - नैवं कुर्यात् । 88 कथं च कुर्यादित्याह - ‘से तत्थ भिक्खूहिति स भिक्षुस्तत्र ग्रामादौ प्राधूर्णकभिक्षुभिः सार्धं कालेन भिक्षावसरेण प्राप्तेन 88
गृहपतिकुलमनुप्रविश्य तत्रेतरेतरेभ्य-उच्चावचेभ्यः कुलेभ्यः सामुदानिकं भिक्षापिण्डमेषणीयम् - उद्गमादिदोषरहितं वैषिकं केवलवेषावाप्तं धात्रीदूतनिमित्तादिपिण्डदोषरहितं पिण्डपातं - भैक्षं २ प्रतिगृह्य प्राघूर्णकादिभिः सह ग्रासैषणादिदोषरहितमाहारयेद्, एतत्तस्य भिक्षोः सामग्र्यम् - सम्पूर्णो भिक्षुभाव इति ।। २४ ॥
| ॥ श्री पिण्डैषणाध्ययनस्य चतुर्थोद्देशकप्रदीपिका समाप्ता । | १स्तुताश्च - मु.। २ भैक्ष्यम् - पा.।
॥ ३२॥