SearchBrowseAboutContactDonate
Page Preview
Page 153
Loading...
Download File
Download File
Page Text
________________ मयूरपिच्छनिष्पन्नं 'कुच्चगं'ति येन कूर्चकाः कियन्ते, एते चैवम्भूताः संस्तारका अनूपदेशे सार्दादिभूम्यन्तरणार्थमनुज्ञाताः ।। १०० ।। । श्रीआचाराङ्ग 98 (२) अहावरा दोच्चा पडिमा-से भिक्खू वा २ पेहाए संथारगं जाएज्जा, तंजहा-गाहावतिं वा जाव कम्मकरी वा । से 88 प्रदीपिका॥ न पुव्वामेव आलोएज्जा आउसो ति वा भगिणी ति वा दाहिसि मे एत्तो अण्णतरं संथारगं ? तहप्पगारं संथारगं सयं वा णं जाएज्जा जाव पडिगाहेज्जा । दोच्चा पडिमा। (३) अहावरा तच्चा पडिमा - से भिक्खू वा २ जस्सुवस्सए संवसेज्जा जे तत्थ अहासमण्णागते, तंजहा -इक्कडे वा जाव पलाले वा, तस्स लाभे संवसेज्जा, तस्स अलाभे उक्कुडुए वा णेसज्जिए वा विहरेज्जा । तच्चा पडिमा ।। (सू.१०१) सुगमं, यदि परं तमिक्कडादिकं संस्तारकं दृष्ट्वा याचते नादृष्टम् । -2 एवं तृतीयाऽपि नेया, इयांस्तु विशेष:- गच्छान्तर्गतो निर्गतो वा यदि वसतिदातैव संस्तारकं प्रयच्छति ततो गृह्णाति, तदभावे 1. उत्कटुको वा निषण्णो वा पद्मासनादिना सर्वरात्रमास्ते ।। १०१ ।। (४) अहावरा चउत्था पडिमा-से भिक्खू वा २ अहासंथडमेव संथारगं जाएज्जा, तंजहा-पुढविसिलं वा कट्ठसिलं वा १) अहासंथडमेव, तस्स लाभे संवसेज्जा, तस्स अलाभे उक्कुडुए वाणेसज्जिए वा विहरेज्जा । चउत्था पडिमा ।। (सू. १०२) एतदपि सुगमं, केवलमस्यामयं विशेष:- यदि शिलादिसंस्तारकं यथासंस्तृतं शयनयोग्यं लभ्यते ततः शेते नान्यथा ।। १०२ ।। ॥११३॥
SR No.600361
Book TitleAcharang Sutram Part 02
Original Sutra AuthorSudharmaswami
AuthorJinhansasuri
PublisherJinshasan Aradhana Trust
Publication Year1996
Total Pages300
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy