________________
मयूरपिच्छनिष्पन्नं 'कुच्चगं'ति येन कूर्चकाः कियन्ते, एते चैवम्भूताः संस्तारका अनूपदेशे सार्दादिभूम्यन्तरणार्थमनुज्ञाताः ।। १०० ।। । श्रीआचाराङ्ग 98 (२) अहावरा दोच्चा पडिमा-से भिक्खू वा २ पेहाए संथारगं जाएज्जा, तंजहा-गाहावतिं वा जाव कम्मकरी वा । से 88 प्रदीपिका॥ न
पुव्वामेव आलोएज्जा आउसो ति वा भगिणी ति वा दाहिसि मे एत्तो अण्णतरं संथारगं ? तहप्पगारं संथारगं सयं वा णं जाएज्जा जाव पडिगाहेज्जा । दोच्चा पडिमा।
(३) अहावरा तच्चा पडिमा - से भिक्खू वा २ जस्सुवस्सए संवसेज्जा जे तत्थ अहासमण्णागते, तंजहा -इक्कडे वा जाव पलाले वा, तस्स लाभे संवसेज्जा, तस्स अलाभे उक्कुडुए वा णेसज्जिए वा विहरेज्जा । तच्चा पडिमा ।। (सू.१०१)
सुगमं, यदि परं तमिक्कडादिकं संस्तारकं दृष्ट्वा याचते नादृष्टम् । -2 एवं तृतीयाऽपि नेया, इयांस्तु विशेष:- गच्छान्तर्गतो निर्गतो वा यदि वसतिदातैव संस्तारकं प्रयच्छति ततो गृह्णाति, तदभावे 1. उत्कटुको वा निषण्णो वा पद्मासनादिना सर्वरात्रमास्ते ।। १०१ ।।
(४) अहावरा चउत्था पडिमा-से भिक्खू वा २ अहासंथडमेव संथारगं जाएज्जा, तंजहा-पुढविसिलं वा कट्ठसिलं वा १) अहासंथडमेव, तस्स लाभे संवसेज्जा, तस्स अलाभे उक्कुडुए वाणेसज्जिए वा विहरेज्जा । चउत्था पडिमा ।। (सू. १०२)
एतदपि सुगमं, केवलमस्यामयं विशेष:- यदि शिलादिसंस्तारकं यथासंस्तृतं शयनयोग्यं लभ्यते ततः शेते नान्यथा ।। १०२ ।।
॥११३॥