________________
20
इच्चेताणं चउण्हं पडिमाणं अण्णतरं पडिमं पडिवज्जमाणे तं चेव जाव अण्णोण्णसमाहीए एवं च णं विहरेति ॥R
॥श्रीआचाराङ्ग
(सू.१०३)
। ।। २/१/२/३॥
प्रदीपिका॥ । आसां चतसृणां प्रतिमानामन्यतरां प्रतिपद्यमानोऽन्यमपरं प्रतिमाप्रतिपन्नं साधुं न हीलयेत्, यस्मात्ते सर्वेऽपि जिनाज्ञामाश्रित्य में
समाधिना वर्तन्ते ॥१०३॥
साम्प्रतं प्रातिहारिकसंस्तारकप्रत्यर्पणे विधिमाह
(१) से भिक्खू वा २ अभिकंखेज्जा संथारगं पच्चप्पिणित्तए । से ज्जं पुण संथारगं जाणेज्जा सअंडं जाव संताणगं, तहप्पगारं संथारगं णो पच्चप्पिणेज्जा॥ (सू. १०४)
स भिक्षुः प्रातिहारिकं संस्तारकं यदि प्रत्यर्पयितुमभिकाक्षेदेवंभूतं संस्तारकं जानीयात्, तद्यथा - गृहको किला - १ द्यण्डकसम्बद्धमप्रत्युपेक्षणयोग्यं ततो न प्रत्यर्पयेत् ।। १०४ ।। 88 (२) से भिक्खू वा २ अभिकंखेज्जा संथारगं पच्चप्पिणित्तए । से ज्जं पुण संथारगं जाणेज्जा अप्पंडं जाव संताणगं, TR तहप्पगारं संथारगं पडिलेहिय २ पमज्जिय २ आताविय २ विणिझुणिय २ ततो संजतामेव पच्चप्पिणेज्जा ॥ (सू. १०५)
सुगमम् ।। १०५॥
॥११४॥