________________
18 तुसिणीओ उवेहेज्जा ॥ (सू. १२०) ।। श्रीआचाराङ्ग स: पर: गृहस्थादि वाऽवस्थितः नावाऽवस्थितं साधुमेवं ब्रूयात्, तद्यथा-आयुष्मन् ! श्रमण ! एतन्मदीयं तावच्छत्रकादि गृहाण,88॥२/१/३/२॥ प्रदीपिका।। तथैतानि शस्त्रजातानि-आयुधविशेषान् धारय, तथा दारकाधुदकं [पायय] इत्येतां परिज्ञा-प्रार्थनां परस्य न श्रृणुयात् ॥ १२० ॥
तदकरणे च परः प्रद्विष्टः सन् यदि नावः प्रक्षिपेत्तत्र यत्कर्त्तव्यं तदाह
से णं परो णावागतो णावागतं वदेज्जा-आउसंतो ! एस णं समणे णावाए भंडभारिए भवति, से णं बाहाए गहाय ? णावाओ उदगंसि पक्खिवेज्जा । एतप्पगारं निग्धोसं सोच्चा णिसम्मा से य चीवरधारी सिया खिप्पामेव चीवराणि उव्वेढेज्ज - वा उप्फेसं वा करेज्जा। 90 अह पुणेवं जाणेज्जा - अभिकंतकूरकम्मा खलु बाला बाहाहिं गहाय णावाओ उदगंसि पक्खिवेज्जा । से पुव्वामेव
8 वदेज्जा-आउसंतो गाहावती । मा मेत्तो बाहाए गहाय णावातो उदगंसि पक्खिवह, सयं चेव णं अहं णावातो उदगंसि । Pओगाहिस्सामि। र से णेवं वदंतं परो सहसा बलसा बाहाहिं गहाय णावातो उदगंसि पक्खिवेज्जा, तं णो सुमणे सिया, णो दुम्मणे सिया, 8 णो उच्चावयं मणं णियच्छेज्जा, णो तेसिं बालाणं घाताए वहाए समुद्रुज्जा । अप्पुस्सुए जाव समाहीए । ततो संजयामेव
|| १२८॥ 9. उदगंसि पविज्जा ॥ (सू.१२१)