________________
॥ श्रीआचाराङ्ग प्रदीपिका ॥
62
स- परो नौगतस्तत्स्थं साधुमुद्दिश्यापरमेवं ब्रूयात्, तद्यथा आयुष्मन् ! अयमत्र श्रमणो भाण्डवन्निश्चेष्टत्वाद् गुरुभाण्डेन वोपकरणेन गुरुस्तदेनं स्वबाहुग्राहं नाव उदके' प्रक्षिपत यूयमित्येवंप्रकारं शब्दं श्रुत्वा तथाऽन्यतो वा कुतश्चिन्निशम्य अवगम्य स साधुर्गच्छगतो. गच्छनिर्गतो वाऽनेन चीवरधारिणैतद्विधेयं क्षिप्रमेव चीवराण्यसाराणि गुरुत्वान्निर्वाहयितुमशक्यानि च उद्वेष्टयेत् पृथक् कुर्यात्, तद्विपरीतानि निर्वेष्टयेत् सुबद्धानि कुर्यात्, 'उप्फेसं वत्ति शिरोवेष्टनं वा कुर्याद् येन संवृतोपकरणो निर्व्याकुलत्वात् सुखेनैव जलं तरति, तांश्च धर्मदेशनयाऽनुकूलयेत् ।
'अह पुण एवं जाणेज्जा' इत्यादि सुगमम् ॥ १२१ ॥
साम्प्रतमुदके प्लवमानस्य विधिमाह
सेभिक्खू वा २ उदगंसि पवमाणे णो हत्थेण हत्थं पादेण पादं कारण कार्य आसादेज्जा से अणासादए अणासायमाणे ततो संजयामेव उदगंसि पवेज्जा ।
सेभिक्खू वा २ उदगंसि पवमाणे णो उम्मुग्ग- णिमुग्गियं करेज्जा, मा मेयं उदयं कण्णेसु वा अच्छीसु वा णक्कंसि वा मुहंसि वा परियावज्जेज्जा, ततो संजयामेव उदगंसि पवेज्जा ।
सेभिक्खू वा २ उदसि पवमाणे दोब्बलियं पाउणेज्जा, खिप्पामेव उवधिं विगिंचेज्ज वा विसोहेज्ज वा, णो चेव णं
११ उदकम् पा. ।
॥२/१/३/२॥
॥ १२९ ॥