SearchBrowseAboutContactDonate
Page Preview
Page 170
Loading...
Download File
Download File
Page Text
________________ 18 सातिज्जेज्जा। ॥ श्रीआचाराङ्ग अह पुणेवं जाणेज्जा-पारए सिया उदगाओ तीरं पाउणित्तए । ततो संजयामेव उदउल्लेण वा ससणिद्धेण वा कारण१४॥२/१/३/२॥ प्रदीपिका ॥ 0 दगतीरए चिट्ठज्जा। से भिक्खू वा २ उदउल्लं वा ससणिद्धं वा कायं णो आमज्जेज्ज वा संलिहेज्ज वा णिल्लिहेज्ज वा उव्वलेज्ज वा र उव्वडेज्ज वा आतावेज्ज वा पयावेज्ज वा। ___अह पुणेवं जाणेज्जा-विगतोदए मे काए छिण्णसिणेहे । तहप्पगारं कायं आमज्जेज्ज वा जाव पयावेज्ज वा । ततो संजयामेव गामाणुगामं दूइज्जेज्जा ॥ (सू.१२२) स भिक्षुरुदके प्लवमानो हस्तादिकं हस्तादिना नासादयेत्-न संस्पृशेद्, अप्कायादिसंरक्षणार्थमिति भावः, ततस्तथा कुर्वन् संयत 8.8 एवोदकं प्लवेत्। स भिक्षुरुदके प्लवमानो मज्जनोन्मज्जने नो विदध्यात्, शेषं सुगमम् । 48 स भिक्षुरुदके प्लवमानः दौर्बल्यं श्रमं प्राप्यात् ततः क्षिप्रमेवोपधिं त्यजेत्, तद्देशं वा विशोधयेत् - त्यजेत्, नैवोपधावाशक्तो 88 भवेत्। ॥१३०॥ १ दौर्बल्यात् - पा.।
SR No.600361
Book TitleAcharang Sutram Part 02
Original Sutra AuthorSudharmaswami
AuthorJinhansasuri
PublisherJinshasan Aradhana Trust
Publication Year1996
Total Pages300
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy