SearchBrowseAboutContactDonate
Page Preview
Page 189
Loading...
Download File
Download File
Page Text
________________ अभिकंख णो भासेजा। ।। श्रीआचाराङ्ग से भिक्खू वा २ जा य भासा सच्चा सुहुमा जा य भासा असच्चामोसा तहप्पगारं भासं असावजं अकिरियं जाव88॥२/१/४/१॥ प्रदीपिका॥ न अभूतोवघातियं अभिकंख भासेजा ॥ (सू.१३३)। ह स भिक्षूरेवंभूतं शब्दं जानीयात् तद्यथा भाषाद्रव्यवर्गणानां वाग्योगनिस्सरणात् पूर्वं - प्रागभाषा भाष्यमाणैव वाग्योगेन निसृज्यमानैव र भाषा भाषाद्रव्याणि भाषा भवति, तदनेन ताल्वोष्ठादिव्यापारेण प्रागसतः शब्दस्य निष्पादनात् स्फुटमेव कृतकत्वमावेदितं, मृत्पिण्डे दण्डचक्रादिनेव घटस्य, सा चोच्चरितप्रध्वंसित्वाच्छब्दानां भाषणोत्तरकालमप्यभाषेव, यथा कपालावस्थायां घटोऽघट, अनेन प्रागभावप्रध्वंसाभावौ शब्दस्यावेदितौ। 88 इदानीं चतसृणां भाषाणामभाषणीयामाह - स भिक्षुर्यां पुनरेवं जानीयात्, तद्यथा सत्यां १ मृषां २ सत्यामृषाम्, असत्यामृषां ४, तत्र 8.3 मृषा सत्यामृषा च साधूनां तावन्न वाच्या, सत्यापि या कर्कशादिगुणोपेता सा न वाच्या, तां दर्शयति सहावद्येन वर्तते सावद्या तां सत्यामपि मन भाषेत, सह क्रियया अनर्थदण्डप्रवृत्तिलक्षणया वर्तत इति सक्रिया तां, ककर्णी - दर्पिताक्षरां" कटुकां-चित्तोद्वेगकारिणी, निष्ठुरां हक्काप्रधानां, परुषां-मर्मोद्धट्टनपरां', 'अण्हयकरि'ति कर्माश्रवकरीम् एवं छेदनभेदनकरी यावदपद्रवणकरीमित्येवमादिकां भूतोपघातिनीम् 4. अभीकाक्ष्य-मनसा पर्यालोच्य सत्यामपि न भाषेत। अथ भाषणीयामाह-स भिक्षुर्यां पुनरेवं जानीयात्, तद्यथा-या च भाषा सत्या सूक्ष्मा-कुशाग्रीयया बुद्ध्या पर्यालोच्यमाना मृषाऽपि ॥१४९॥ १ रेवंकृतम् - पा। २ मृत्पिण्डम् - पा। ३ सा वोच्चरि - बृ । ४ अर्थदण्ड - बृ । ५ कशा-चर्विताक्ष-पा। ६ मर्मोद्धाटन-बू ।
SR No.600361
Book TitleAcharang Sutram Part 02
Original Sutra AuthorSudharmaswami
AuthorJinhansasuri
PublisherJinshasan Aradhana Trust
Publication Year1996
Total Pages300
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy