SearchBrowseAboutContactDonate
Page Preview
Page 187
Loading...
Download File
Download File
Page Text
________________ तद्विपर्ययेणापनीतवचनं यथेयं रूपहीनेति ९, ॥ श्रीआचाराङ्ग 88 उपनीतापनीतवचनं-कश्चिद् गुणः प्रशस्यः कश्चिन्निन्द्यो, यथा रूपवती स्त्री किन्त्वसद्वृत्ता १०, । ॥ २/१/४/१॥ प्रदीपिका ।। अपनीतोपनीतवचनम् - अरूपवती स्त्री किन्तु सद्वृत्ता ११, अतीतवचनम् - कृतवान् १२, वर्तमानवचनं - करोति १३, अनागतवचनं - करिष्यति १४, प्रत्यक्षवचनम् - एष देवदत्तः १५, परोक्षवचनं-स देवदत्तः १६ इत्येतानि षोडश वचनानि । अमीषां च स भिक्षुरेकार्थविवक्षायामेकवचनमेव ब्रूयाद् यावत् परोक्षवचनविवक्षायां परोक्षवचनमेव ब्रूयात् । तथा स्त्र्यादिके द्दष्टे 4.0 स्त्र्यवेषा पुरुषो वा नपुंसकं वा एवमेवैतदन्यद्वैतत्, एवम् अनुविचिन्त्य-निश्चित्य निष्ठाभाषी सन् समित्या' संयत एव भाषां भाषेत । ॥१४ ॥ १षी स्यात् स-बृ।
SR No.600361
Book TitleAcharang Sutram Part 02
Original Sutra AuthorSudharmaswami
AuthorJinhansasuri
PublisherJinshasan Aradhana Trust
Publication Year1996
Total Pages300
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy