________________
तद्विपर्ययेणापनीतवचनं यथेयं रूपहीनेति ९, ॥ श्रीआचाराङ्ग 88 उपनीतापनीतवचनं-कश्चिद् गुणः प्रशस्यः कश्चिन्निन्द्यो, यथा रूपवती स्त्री किन्त्वसद्वृत्ता १०,
। ॥ २/१/४/१॥ प्रदीपिका ।।
अपनीतोपनीतवचनम् - अरूपवती स्त्री किन्तु सद्वृत्ता ११, अतीतवचनम् - कृतवान् १२, वर्तमानवचनं - करोति १३, अनागतवचनं - करिष्यति १४, प्रत्यक्षवचनम् - एष देवदत्तः १५, परोक्षवचनं-स देवदत्तः १६ इत्येतानि षोडश वचनानि ।
अमीषां च स भिक्षुरेकार्थविवक्षायामेकवचनमेव ब्रूयाद् यावत् परोक्षवचनविवक्षायां परोक्षवचनमेव ब्रूयात् । तथा स्त्र्यादिके द्दष्टे 4.0 स्त्र्यवेषा पुरुषो वा नपुंसकं वा एवमेवैतदन्यद्वैतत्, एवम् अनुविचिन्त्य-निश्चित्य निष्ठाभाषी सन् समित्या' संयत एव भाषां भाषेत ।
॥१४
॥
१षी स्यात् स-बृ।