SearchBrowseAboutContactDonate
Page Preview
Page 232
Loading...
Download File
Download File
Page Text
________________ ॥ श्रीआचाराङ्ग प्रदीपिका ॥ च ज्ञात्वा न प्रतिगृह्णीयात्। स भिक्षुर्यत्पुनराम्रमल्पाण्डमल्पसन्तानकं वा जानीयात् किन्तु अतीरश्चीनच्छिन्नं-तीरश्चीनमपाटितं अव्यवच्छिन्नम् -अखण्डितं 88॥२/१/७/२॥ यावदप्रासुकं न प्रतिगृह्णीयात् । स भिक्षुरल्पाण्डमल्पसन्तानकंतिरश्चीनच्छिन्नं यावत्प्रासुकं कारणे सति गृह्णीयात् । आम्रावयवसम्बन्धि सूत्रत्रयं सुगम, नवरं 'अंबभित्तगं'ति आम्रार्धम्, 'अंबपेसीयं' आम्रपाली, 'अंबचोयगं' आम्रछल्ली, 'सालगं' रसं, 'दालगं' आम्रश्लक्ष्णखण्डानि । इक्षुसूत्रत्रयमानसूत्रवन्नेयं, नवरं 'अंतरुच्छुयं' पर्वमध्यम् । एवं लशुनसूत्रत्रयमपि सुगमम् । आम्रादिसूत्राणामवकाशो निशीथषोडशोद्देशकादवगन्तव्यः ।। १६० ।। से भिक्खू वा २ आगंतारेसु वा ४ जावोग्गहियंसि जे तत्थ गाहावतीण वा गाहावतीपुत्ताण वा इच्चेयाई आयतणाई उवातिकम्म अह भिक्खू जाणेज्जा इमाहिं सत्तहिं पडिमाहिं उग्गहं ओगिण्हित्तए (१) तत्थ खलु इमा पढमा पडिमा-से आगंतारेसु वा ४ अणुवीयि उग्गहं जाएज्जा जाव विहरिस्सामो । पढमा पडिमा। ४ ॥१९२॥
SR No.600361
Book TitleAcharang Sutram Part 02
Original Sutra AuthorSudharmaswami
AuthorJinhansasuri
PublisherJinshasan Aradhana Trust
Publication Year1996
Total Pages300
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy