SearchBrowseAboutContactDonate
Page Preview
Page 233
Loading...
Download File
Download File
Page Text
________________ ॥ २/१/७/२॥ 28 (२) अहावरा दोच्चा पडिमा-जस्स णं भिक्खुस्स एवं भवति 'अहं च खलु अण्णेसिं भिक्खूणं अट्ठाए उग्गहं ।। श्रीआचाराङ्ग88 म ओगिहिस्सामि, अण्णेसिं भिक्खूणं उग्गहे उग्गहिते उवल्लिस्सामि' । दोच्चा पडिमा। प्रदीपिका॥ (३) अहावरा तच्चा पडिमा-जस्स णं भिक्खुस्स एवं भवति 'अहं च खलु अण्णेसिं भिक्खूणं अट्ठाए उग्गहं ओगिहिस्सामि, अण्णेसिंच उग्गहे उग्गहिते णो उवल्लिस्सामि तच्चा पडिमा। (४) अहावरा चउत्था पडिमा-जस्स णं भिक्खुस्स एवं भवति-'अहं च खलु अण्णेसिं भिक्खूणं अट्ठाए उग्गहं णो 4.0 ओगिहिस्सामि, अण्णेसिं च उग्गहे उग्गहिते उवल्लिस्सामि' चउत्था पडिमा । (५) अहावरा पंचमा पडिमा-जस्स णं भिक्खुस्स एवं भवति 'अहं च खलु अप्पणो अट्ठाए उग्गहं ओगिण्हिस्सामि, णो 8.8 दोण्हं, णो तिण्हं, णो चउण्हं, णो पंचण्हं' । पंचमा पडिमा। (६) अहावरा छट्ठा पडिमा-से भिक्खू वा २ जस्सेव उग्गहे उवल्लिएज्जा, जे तत्थ अहासमण्णागते तंजहा-इक्कडे वा जाव.पलाले वा, तस्स लाभे संवसेज्जा, तस्स अलाभे उक्कुडुए वा णेसज्जिओ वा विहरेज्जा । छट्ठा पडिमा। .. (७) अहावरा सत्तमा पडिमा-से भिक्खू वा २ अहासंथडमेव उग्गहं जाएज्जा, तंजहा-पुढविसिलं वा कट्ठसिलं वा अहासंथडमेव, तस्स लाभे संवसेज्जा, तस्स अलाभे उक्कुडुओ वा णेसज्जिओ वा विहरेज्जा । सत्तमा पडिमा। इच्चेतासिं सत्तण्हं पडिमाणं अण्णतरिं जहा पिंडेसणाए॥ (सू.१६१) 8 ||१९३||
SR No.600361
Book TitleAcharang Sutram Part 02
Original Sutra AuthorSudharmaswami
AuthorJinhansasuri
PublisherJinshasan Aradhana Trust
Publication Year1996
Total Pages300
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy