________________
॥ २/१/७/२॥
28 (२) अहावरा दोच्चा पडिमा-जस्स णं भिक्खुस्स एवं भवति 'अहं च खलु अण्णेसिं भिक्खूणं अट्ठाए उग्गहं ।। श्रीआचाराङ्ग88
म ओगिहिस्सामि, अण्णेसिं भिक्खूणं उग्गहे उग्गहिते उवल्लिस्सामि' । दोच्चा पडिमा। प्रदीपिका॥
(३) अहावरा तच्चा पडिमा-जस्स णं भिक्खुस्स एवं भवति 'अहं च खलु अण्णेसिं भिक्खूणं अट्ठाए उग्गहं ओगिहिस्सामि, अण्णेसिंच उग्गहे उग्गहिते णो उवल्लिस्सामि तच्चा पडिमा।
(४) अहावरा चउत्था पडिमा-जस्स णं भिक्खुस्स एवं भवति-'अहं च खलु अण्णेसिं भिक्खूणं अट्ठाए उग्गहं णो 4.0 ओगिहिस्सामि, अण्णेसिं च उग्गहे उग्गहिते उवल्लिस्सामि' चउत्था पडिमा ।
(५) अहावरा पंचमा पडिमा-जस्स णं भिक्खुस्स एवं भवति 'अहं च खलु अप्पणो अट्ठाए उग्गहं ओगिण्हिस्सामि, णो 8.8 दोण्हं, णो तिण्हं, णो चउण्हं, णो पंचण्हं' । पंचमा पडिमा।
(६) अहावरा छट्ठा पडिमा-से भिक्खू वा २ जस्सेव उग्गहे उवल्लिएज्जा, जे तत्थ अहासमण्णागते तंजहा-इक्कडे वा जाव.पलाले वा, तस्स लाभे संवसेज्जा, तस्स अलाभे उक्कुडुए वा णेसज्जिओ वा विहरेज्जा । छट्ठा पडिमा। .. (७) अहावरा सत्तमा पडिमा-से भिक्खू वा २ अहासंथडमेव उग्गहं जाएज्जा, तंजहा-पुढविसिलं वा कट्ठसिलं वा अहासंथडमेव, तस्स लाभे संवसेज्जा, तस्स अलाभे उक्कुडुओ वा णेसज्जिओ वा विहरेज्जा । सत्तमा पडिमा।
इच्चेतासिं सत्तण्हं पडिमाणं अण्णतरिं जहा पिंडेसणाए॥ (सू.१६१)
8
||१९३||