________________
18 पडिगाहेज्जा । चउत्था पिंडेसणा। ।। श्रीआचाराङ्ग (५) अहावरा पंचमा पिंडेसणा-से भिक्खू वा २ जाव समाणे उग्गहियमेव भोयणजातं जाणेज्जा, तं जहा-सरावंसि वा४४॥२/१/१/११ । प्रदीपिका ॥ ह डिंडिमंसि वा कोसगंसि वा । अह पुणेवं जाणेज्जा - बहु परियावण्णे पाणीसु दगलेवे । तहप्पगारं असणं वा ४ सयं वा णं
जाएज्जा जाव पडिगाहेज्जा। पंचमा पिंडेसणा।
(६) अहावरा छट्ठा पिंडेसणा-से भिक्खू वा २ पग्गहियमेव भोयणजायं जाणेज्जा जं च सयट्ठाए पग्गहियं जं च परट्ठाए पग्गहियं तं पादपरियावण्णं तं पाणिपरियावण्णं फासुयं जाव पडिगाहेज्जा । छट्ठा पिंडेसणा।
(७) अहावरा सत्तमा पिंडेसणा-से भिक्खू वा २ जाव समाणे बहुउज्झितधम्मियं भोयणजायं जाणेज्जा जं चऽण्णे बहवे दुपय-चउप्पय-समण-माहण-अतिहि-किवण-वणीमगा णावखंति तहप्पगारं उज्झितधम्मियं भोयणजायं सयं वा णं जाएज्जा परो वा से देज्जा जाव फासुयं पडिगाहेज्जा । सत्तमा पिंडेसणा । इच्चेयाओ सत्त पिंडेसणाओ।
अहावराओ सत्त पाणेसणाओ । तत्थ खलु इमा पढमा पाणेसणा-असंसटे हत्थे असंसढे मत्ते । तं चेव भाणियव्वं, णवरं चउत्थाए णाणत्तं, से भिक्खू वा २ जाव समाणे से ज्जं पुण पाणगजातं जाणेज्जा, तं जहा-तिलोदगं वा तुसोदगं वा जवोदगं वा आयाम वा सोवीरं वा सुध्धवियर्ड वा, अस्सिं खलु पडिग्गाहितंसि अप्पे पच्छाकम्मे, तहेव जाव पडिगाहेज्जा ॥१
।। ७९॥
88 (सू. ६२)