________________
॥श्रीपात्रैषणाध्ययने द्वितीयोद्देशकः॥ ॥ श्रीआचाराङ्ग 98 प्रथमोद्देशके पात्रनिरीक्षणमुक्तं, द्वितीयेऽपि तच्छेषमभिधीयते, इत्यनेन सम्बन्धेनायातस्यास्योद्देशकस्यादिसूत्रम् -
38॥२/१/२॥ प्रदीपिका ॥ से भिक्खू वा २ गाहावइकुलं पिंडवातपडियाए पविसमाणे पुत्वामेव पेहाए पडिग्गहगं, अवहट्ट पाणे, पमजिय रयं,
ततो संजयामेव गाहावतिकुलं पिंडवातपडियाए णिक्खमेज वा पविसेज वा। केवली बूया-आयाणमेयं । अंतो पडिग्गहगंसि पाणे वा बीए वा रए वा परियावजेजा, अह भिक्खूणं पुव्वोवदिट्ठा ४ जं पुव्वामेव पेहाए पडिगह, अवहटु पाणे, पमजिय रयं, ततो संजयामेव गाहावतिकुलं पिंडवायपडियाए णिक्खमेज वा पविसेज वा ॥ (सू.१५३).
स भिक्षुर्गृहपतिकुलं पिण्डपातप्रतिज्ञया प्रविशन् पूर्वमेव भृशं प्रत्युपेक्ष्य पतद्ग्रह, तत्र च यदि प्राणिनः पश्येत्ततस्तान आहृत्यत्यक्त्वा, प्रमृज्य च रजस्ततः संयत एव गृहपतिकुलं प्रविशेद्वा निष्क्रामेद्वा इत्येषोऽपि पात्रविधिरेव, यतोऽत्रापि पूर्व पात्रं सम्यक् प्रत्युपेक्ष्य प्रमृज्य च पिण्डो ग्राह्य इति पात्रगतैव चिन्तेति, किमिति पात्रं प्रत्युपेक्ष्य पिण्डो ग्राह्य ? अप्रत्युपेक्षिते तु कर्मबन्धो भवतीत्याह-केवली
ब्रूयाद् यथा कर्मोपादानमेतत्, अन्तः-मध्ये पात्रस्य प्राणिनो द्वीन्द्रियादयः, बीजानि रजो वा पर्यापद्यरेन्-भवेयुः, तथाभूते च पात्रे पिण्ड 4. गृह्णतः कर्मोपादानं भवति, अथ साधूनां पूर्वोपदिष्टमेतत्प्रतिज्ञादिकं यत्पूर्वमेव पात्रप्रत्युपेक्षणं कृत्वा तद्गतप्राणिनो रजश्चापनीय गृहपतिकुले 88 प्रवेशो निष्क्रमणं च कार्यम् ॥ १५३ ॥ से भिक्खू वा २ गाहावति जाव समाणे सिया से परो आहटु अंतो पडिग्णहगंसि सीओदगं परिभाएत्ता णिहटु दलएजा,
॥ १८२॥ तू तहप्पगारं पडिग्गहगं परहत्थंसि वा परपायंसि वा अफासुयं जाव णो पडिगाहेजा । से य आहच्च पडिग्गाहिए सिया,