________________
॥ २/१/६/१॥
8 लोहपात्रम् । ॥ श्रीआचाराङ्ग 98 से भिक्खू वा' सुगमम् । प्रदीपिका ॥
'इच्चेताईति सुगम, नवरं 'संगतिय'ति [दातुः] स्वाङ्गिकं-परिभुक्तप्रायं 'वेजयंतिय'ति द्वित्रेषु पात्रेषु पर्यायेणोपभुज्यमानं पात्रं । 28 याचेत। 48 एतया-अनन्तरोक्ता पात्रैषणया पात्रमन्विषन्तं साधुं प्रेक्ष्य परो ब्रूयाद् भगिन्यादिकं यथा-तैलादिनाऽभ्यज्य साधवे ददस्वेत्यादि 88 18 सुगमम्। 48 स नेता तं साधुमेवं ब्रूयाद्, यथा-रिक्तं पात्रं दातुं न वर्तत इति मुहूर्तकं तिष्ठ त्वं यावदशनादिकं कृत्वा पात्रकं भृत्वा ददामीत्येवं 88 म् कुर्वन्तं निषेधयेत्, निषिद्धोऽपि यदि कुर्यात्ततः पात्रं न गृह्णीयात् ।
यथा दीयमानं गृह्णीयात्तथाऽऽह-तेन दात्रा दीयमानं पात्रमन्तोपान्तेन प्रत्युपेक्षतेत्यादि वस्त्रवन्नेयमिति । एतत्तस्य भिक्षोः सामग्र्यम्मति ॥ १५२॥
॥श्रीपात्रैषणाध्ययनस्य प्रथमोद्देशकप्रदीपिका समाप्ता।
॥१८१॥