________________
॥ श्रीआचाराङ्ग
प्रदीपिका ||
199009
उवक्खडेत्ता सपाणं सभोयणं पडिग्गहगं दलएजा, तहप्पगारं पडिग्गहगं अफासुयं जाव णो पडिगाहेजा ।
सिया पत्ता डिग्गहगं णिसिरेज्जा, से पुव्वामेव आलोएजा आउसो ! ति वा, भइणी ! ति वा, तुमं चेव णं संतियं पडिग्गहगं अंतोअंतेणं पडिले हिस्सामि । केवली बूया आयाणमेयं, अंतो पडिग्गहगंसि पाणाणि वा बीयाणि वा हरियाणि वा, अह भिक्खूणं पुव्वोवदिट्ठा ४ जं पुव्वामेव पडिग्गहगं अंतोअंतेणं पडिलेहेजा ।
सअंडादि सव्वे आलावगा जहा वत्थेसणाए, णाणत्तं तेल्लेण वा घएण वा णवणीएण वा वसाए वा सिणाणादि जाव अण्णतरंसि वा तहप्पगारंसि थंडिल्लंसि पडिलेहिय २ पमज्जिय २ ततो संजयामेव आमज्जेज वा [ जाव पयावेज वा] ।
एयं खलु तस्स भिक्खुस्स वा भिक्खुणीए वा सामग्गियं जं सव्वट्ठेहिं समिए सहिए सया जज्जासि त्ति बेमि ॥ (सू. १५२) ।।
॥ श्रीपात्रैषणाध्ययने प्रथमोद्देशकः समाप्तः ॥
स भिक्षुरभिकाङ्क्षेत् पात्रमन्वेष्टुं तत्पुनरेवं जानीयात्, तद्यथा - अल्मबुकादिकं तत्र च यः स्थिरसंहननाद्युपेतः स एकमेव पात्रं बिभृयात्, न द्वितीयं, स च जिनकल्पिकादिः, इतरस्तु मात्रकसद्वितीयं पात्रं धारयेत्, तत्र सङ्घाटके सत्येकस्मिन् भक्तं द्वितीये पात्रे पानकं, मात्रकं त्वाचार्यादिप्रायोग्यकृतेऽशुध्धस्य वा ।
'से भिक्खू वा' इत्यादिसूत्राणि सुगमानि यावन्महार्घमूल्यानि पात्राणि लाभे सत्यप्रासुकानि न प्रतिगृह्णीयात्, नवरं 'हारपुडपाय'त्ति
॥ २/१/६/१ ॥
॥ १८० ॥