________________
48 खिप्पामेव उदगंसि साहरेजा, सपडिग्गहमायाए व णं परिट्ठवेजा, ससणिध्धाए व णं भूमीए नियमेजा। ॥ श्रीआचाराङ्ग18 से भिक्खू वा २ उदउल्ले वा ससणिध्धं वा पंडिग्गहं णो आमजेज वा जाव पयावेज वा । अह पुणेवं जाणेजा 8॥२/१/२॥ प्रदीपिका॥ 50 । विगतोदए मे पडिग्गहए छिण्णसिणेहे, तहप्पगारं पडिग्गहं ततो संजयामेव आमजेज वा जाव पयावेज वा ।
से भिक्खू वा २ गाहावतिकुलं पविसित्तुकामे पडिग्गहमायाए गाहावतिकुलं पिंडवायपडियाए पविसेज वा णिक्खमेज ४ वा, एवं बहिया वियारभूमि वा विहारभूमि वा गामाणुगाम (वा] दूइजेजा, तिव्वदेसियादि जहा बितियाए वत्थेसणाए, णवरं 4 एत्थ पडिग्गहो। ___ एयं खलु तस्स भिक्खुस्स वा भिक्खुणीए वा सामग्गियं जं सव्वटेहिं सदा जएजासि त्ति बेमि ॥ (सू.१५४)
॥श्रीपात्रैषणाध्ययनं समाप्तम् ॥ ___स भिक्षुर्गृहपतिकुलं पिण्डपातप्रतिज्ञया प्रविष्ट सन् पानकं याचेत, तस्य च स्यात्-कदाचित्स परो गृहस्थोऽनाभोगेन प्रत्यनीकतया 4- वाऽनुकम्पया विमर्षतया वा गृहान्तः-मध्य एवान्यस्मिन् पात्रे स्वकीये भाजने आहुत्य शीतोदकं परिभाज्य-विभागीकृत्य ‘णीहटुत्ति निःसार्य दद्यात्, स साधुस्तथाप्रकारं शीतोदकं परहस्तगतं परपात्रगतं वाऽप्रासुकमिति मत्वा न प्रतिगृह्णीयात्, तच्चाकामेन विमनस्केन वा प्रतिगृहीतं स्यात् ततः क्षिप्रमेव तस्यैव दातुरुदकभाजने प्रक्षिपेत्, अनिच्छतः कूपादौ समानजातीयोदके प्रतिष्ठापनविधिना प्रतिष्ठापनं कुर्यात्, तदभावेऽन्यत्र वा छायागर्तादौ प्रक्षिपेत्, सति चान्यस्मिन् भाजने सभाजनमेव निरुपरोधिनि स्थाने मुञ्चेत् ।
।। १८३॥