SearchBrowseAboutContactDonate
Page Preview
Page 83
Loading...
Download File
Download File
Page Text
________________ ॥२/१/१/६॥ प्रदीपिका॥ 48 तथाऽङ्गुल्योद्दिश्य तथा कायमवनम्योन्नम्य च न निध्यापयेत् - न प्रलोकयेन्नाऽप्यन्यस्मै प्रदर्शयेत्, तत्र हि हतनष्टादौ शङ्कोत्पद्येत । अपि 88 च स भिक्षुहपतिकुलं प्रविष्टःसन्नैव गृहपतिमङ्गुल्याऽत्यर्थमुद्दिश्य नो याचेत, तथा चालयित्वा२ तथा तर्जयित्वा २ भयमपदर्थ्य तथा कण्डूयन कृत्वा तथा गृहपात वान कण्डूयनं कृत्वा तथा गृहपतिं वन्दित्वा - वाग्भिः स्तुत्वा प्रशंस्य नो याचेत, अदत्ते च नैव तं गृहपतिं परुषं वदेद्, यथा - यक्षस्त्वं परगृहं 8 4 रक्षसि, कुतस्ते दानं ? वातैव भद्रिका भवतो न पुनरनुष्ठानम् ॥३२॥ अह तत्थ कंचि भुंजमाणं पेहाए तंजहा-गाहावतियं वा जाव कम्मकरिं वा से पुव्वामेव आलोएज्जा - आउसो ति वा 8 भइणी ति वा दाहिसि मे एत्तो अण्णतरं भोयणजातं ? से सेवं वदंतस्स परो हत्थं वा मत्तं वा दव्विं वा भायणं वा सीतोदगवियडेण वा उसिणोदगवियडेण वा उच्छोलेज्जा वा पधोएज्ज वा । से पुव्वामेव आलोएज्जा-आउसो ति वा भगिणी *ति वा मा एतं तुम हत्थं वा मत्तं वा दव्विं वा भायणं वा सीतोदगवियडेण वा उसिणोदगवियडेण वा उच्छोलेहि वा पधोवाहि वा, अभिकंखसि मे दातुं एमेव दलयाहि । से सेवं वदंतस्स परो हत्थं वा ४ सीतोदगवियडंण वा उसिणोदगवियडेण वा उच्छोलेत्ता पधोइत्ता आहट्ट दलएज्जा। तहप्पगारेणं पुरेकम्मकतेणं हत्थेण वा ४ असणं वा ४ अफासुयं जाव णो पडिगाहेज्जा। अह पुणेवं जाणेज्जा-णो उदउल्लेण, ससणिद्धेण । सेसं तं चेव । ॥४३॥ १ भद्रका - पा.।
SR No.600361
Book TitleAcharang Sutram Part 02
Original Sutra AuthorSudharmaswami
AuthorJinhansasuri
PublisherJinshasan Aradhana Trust
Publication Year1996
Total Pages300
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy