________________
॥ श्रीआचारान प्रदीपिका ॥
CFCF
एवं ससरक्खे मट्टिया ऊसे हरियाले हिंगुलुए मणोसिला अंजणे लोणे गेरुय वण्णिय सेडिय सोरट्ठिय पिट्ठकुक्कुस उक्कुट्ट असंसण |
अह पुणेवं जाणेज्जा णो असंसट्टे, संसट्टे । तहप्पगारेण संसद्वेण हत्थेण वा ४ असणं वा ४ फासूयं जाव पडिगाहेज्जा । अह पुण एवं जाणेज्जा असंसट्टे, संसट्टे। तहप्पगारेण संसद्वेण हत्थेण वा ४ असणं वा ४ फासूयं जाव पडिगाहेज्जा ।। (सू. ३३) ।।
-
भिक्षु गृहपतिले प्रविष्टः सन् कञ्चन गृहपत्यादिकं भुञ्जानं प्रेक्ष्य भिक्षुः पूर्वमेवालोचयेद् यथा गृहपतिस्तद्भार्या वा यावत् कर्मकरी वा भुङ्क्ते, इति पर्यालोच्य स्वनामग्राहमाह तद्यथा- 'आउसोत्ति' अमुक इति गृहपते ! भगिनि ! इति वैत्याद्यामन्त्र्य दास्यसि मेऽस्मादाहारजातादन्यतरद्भोजनजातमित्येवं याचेत, तच्च न वर्तते कर्तुं, कारणे वा सत्येवं वदेत् 'से' तस्य भिक्षोरेवं वदतो याचमानस्य परो गृहस्थः कदाचिद्धस्तं मात्रं दर्वी भाजनं [वा] शीतोदकविकटेन अप्कायेन, उष्णोदक विकटेनउष्णोदकेनाप्रासुकेनात्रिदण्डोद्वृत्तेन पश्चाद्वा सचित्तीभूतेन 'उच्छोलेज्जत्ति सकृदुदकेन प्रक्षालनं कुर्यात्, 'पधोएज' त्ति प्रकर्षेण वा हस्तादेर्धावनं कुर्यात्, स भिक्षुर्हस्तादिकं पूर्वमेव प्रक्षाल्यमानमालोचयेद्, दत्तावधानो भवेत्, तच्च प्रक्षाल्यमानमालोच्यामुक इत्येवं स्वनामग्राहं निवारयेद्, यथा- मैवं कृथास्त्वमिति, यदि पुनरसौ गृहस्थो हस्तादिकं सचित्तोदकेन प्रक्षाल्य दद्यादप्रासुकमिति ज्ञात्वा न प्रतिगृह्णीयात् ।
१ मात्रं वा पा. ।
अथासौ भिक्षुर्गृहपतिकुलं प्रविष्टः सन् यदि पुनरेवं जानीयात्, तद्यथा-नो-नैव साधुभिक्षादानार्थं पुरः- अग्रतः कृतं प्रक्षालनादिकं
॥ २/१/१/६ ॥
1188 11