SearchBrowseAboutContactDonate
Page Preview
Page 84
Loading...
Download File
Download File
Page Text
________________ ॥ श्रीआचारान प्रदीपिका ॥ CFCF एवं ससरक्खे मट्टिया ऊसे हरियाले हिंगुलुए मणोसिला अंजणे लोणे गेरुय वण्णिय सेडिय सोरट्ठिय पिट्ठकुक्कुस उक्कुट्ट असंसण | अह पुणेवं जाणेज्जा णो असंसट्टे, संसट्टे । तहप्पगारेण संसद्वेण हत्थेण वा ४ असणं वा ४ फासूयं जाव पडिगाहेज्जा । अह पुण एवं जाणेज्जा असंसट्टे, संसट्टे। तहप्पगारेण संसद्वेण हत्थेण वा ४ असणं वा ४ फासूयं जाव पडिगाहेज्जा ।। (सू. ३३) ।। - भिक्षु गृहपतिले प्रविष्टः सन् कञ्चन गृहपत्यादिकं भुञ्जानं प्रेक्ष्य भिक्षुः पूर्वमेवालोचयेद् यथा गृहपतिस्तद्भार्या वा यावत् कर्मकरी वा भुङ्क्ते, इति पर्यालोच्य स्वनामग्राहमाह तद्यथा- 'आउसोत्ति' अमुक इति गृहपते ! भगिनि ! इति वैत्याद्यामन्त्र्य दास्यसि मेऽस्मादाहारजातादन्यतरद्भोजनजातमित्येवं याचेत, तच्च न वर्तते कर्तुं, कारणे वा सत्येवं वदेत् 'से' तस्य भिक्षोरेवं वदतो याचमानस्य परो गृहस्थः कदाचिद्धस्तं मात्रं दर्वी भाजनं [वा] शीतोदकविकटेन अप्कायेन, उष्णोदक विकटेनउष्णोदकेनाप्रासुकेनात्रिदण्डोद्वृत्तेन पश्चाद्वा सचित्तीभूतेन 'उच्छोलेज्जत्ति सकृदुदकेन प्रक्षालनं कुर्यात्, 'पधोएज' त्ति प्रकर्षेण वा हस्तादेर्धावनं कुर्यात्, स भिक्षुर्हस्तादिकं पूर्वमेव प्रक्षाल्यमानमालोचयेद्, दत्तावधानो भवेत्, तच्च प्रक्षाल्यमानमालोच्यामुक इत्येवं स्वनामग्राहं निवारयेद्, यथा- मैवं कृथास्त्वमिति, यदि पुनरसौ गृहस्थो हस्तादिकं सचित्तोदकेन प्रक्षाल्य दद्यादप्रासुकमिति ज्ञात्वा न प्रतिगृह्णीयात् । १ मात्रं वा पा. । अथासौ भिक्षुर्गृहपतिकुलं प्रविष्टः सन् यदि पुनरेवं जानीयात्, तद्यथा-नो-नैव साधुभिक्षादानार्थं पुरः- अग्रतः कृतं प्रक्षालनादिकं ॥ २/१/१/६ ॥ 1188 11
SR No.600361
Book TitleAcharang Sutram Part 02
Original Sutra AuthorSudharmaswami
AuthorJinhansasuri
PublisherJinshasan Aradhana Trust
Publication Year1996
Total Pages300
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy