SearchBrowseAboutContactDonate
Page Preview
Page 149
Loading...
Download File
Download File
Page Text
________________ ॥ २/१/२/३॥ से भिक्खू वा २ से ज्जं पुण उवस्सयं जाणेज्जा-इह खलु गाहावती वा जाव कम्मकरीओ वा अण्णमण्णस्स गायं || श्रीआचाराङ्गसणाण सिणाणेण वा कक्केण वा लोध्धेण वा वण्णेण वा चुण्णेण वा पउमेण वा आघसंति वा पघंसंति वा उव्वलेति वा उव्वर्टेति । पदीपिकावा , णो पण्णस्स णिक्खमण-पवेसे जाव णो ठाणं वा ३ चेतेज्जा ।। (स.९५) से भिक्खू वा २ से ज्जं पुण उवस्सयं जाणेज्जा-इह खलु गाहावती वा जाव कम्मकरीओ वा अण्णमण्णस्स गायं सीतोदगवियडेण वा उसिणोदगवियडेण वा उच्छोलेंति वा पधोवेति वा सिंचंति वा सिणावेंति वा, णो पण्णस्स जाव णो 48 ठाइ॥ (सू. ९६) सुगम, नवरं यत्र प्रातिवेशिकाः प्रत्यहं कलहायमानास्तिष्ठन्ति तत्र स्वाध्यायाधुपरोधान्न स्थेयम् ।। ९३ ।। तैलाद्यभ्यङ्गसूत्रं सुगमम् ।। ९४ ।। कल्काद्युद्वर्तनसूत्रं सुगमम् ॥ ९५ ॥ उदकप्रक्षालनसूत्रं सुगमम् ।। ९६॥ इह खलु गाहावती वा जाव कम्मकरीओ वा णिगिणा ठिता णिगिणा उवल्लीणा मेहुणधम्मं विण्णवेति रहस्सियं वा Rमंतं मंतेति, णो पण्णस्स जाव णो ठाणं वा ३ चेतेज्जा।। (सू. ९७) ०१॥
SR No.600361
Book TitleAcharang Sutram Part 02
Original Sutra AuthorSudharmaswami
AuthorJinhansasuri
PublisherJinshasan Aradhana Trust
Publication Year1996
Total Pages300
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy