________________
॥ श्रीआचाराङ्ग प्रदीपिका ॥
सुगमं, नवरं साधूनां सामाचार्येषा, यदुत शय्यातरस्य नामगोत्रादि ज्ञातव्यं, तत्परिज्ञानाच्च सुखेनैव प्राघूर्णकादयो भिक्षामटन्तः । शय्यातरगृहप्रवेशं परिहरिष्यन्तीति ॥ ९० ॥
सेभिक्खू वा २ से ज्जं पुण उवस्सयं जाणेज्जा सागारियं सागाणियं सउदयं, णो पण्णस्स णिक्खमण-विसणाए णो पण्णस्स वायण जाव चिंताए, तहप्पगारे उवस्सए णो ठाणं वा ३ चेतेज्जा ।। (सू. ९१ )
स भिक्षुर्यं पुनरेवम्भूतं प्रतिश्रयं जानीयात्, तद्यथा ससागारिकं सांग्निकं सोदकं, तत्र स्वाध्यायादिकृते स्थानादि न विधेयम् ॥ ९१ ॥ सेभिक्खू वा २ से ज्जं पुण उवस्सयं जाणेजा गाहावतिकुलस्स मज्झमज्झेणं गंतुं पंथए पडिबध्धं वा, णो पण्णस्स जाव चिंताए, तहप्पगारे उवस्सए णो ठाणं वा ३ चेतेज्जा ।। (सू. ९२ )
यस्योपाश्रयस्य गृहस्थगृहमध्येन पन्थास्तत्र बह्वपायसम्भवान्न स्थातव्यम् ॥ ९२ ॥
सेभिक्खू वा २ से ज्जं पुण उवस्सपं जाणेज्जा- इह खलु गाहावती वा जाव कम्मकरीओ वा अण्णमण्णं अक्कोति वा जाव उद्दवेति वा णो पण्णस्स जाव चिंताए । से एवं णच्चा तहप्पगारे उवस्सए णो ठाणं वा ३ चेतेज्जा ।। (सू. ९३)
से भिक्खू वा २ से ज्जं पुण उवस्सयं जाणेज्जा- इह खलु गाहावती वा जाव कम्मकरीओ वा अण्णमण्णस्स गातं । तेल्लेण वा घएण वा णवणीएण वा वसाए वा अब्भंगे [गे] ति वा मक्खे [क्खे] ति वा, णो पण्णस्स जाव चिंताए, तहप्पगारे उवस्सए णो ठाणं वा ३ चेतेज्जा ।। (सू. ९४ )
॥ २/१/२/३ ॥
।। १०८ ।।