________________
। २/१/२/३॥
48 यत्र प्रातिवेशिकाः स्त्रियः नग्नाः-मुक्तपरिधाना आसते, तथा उपलीनाः-प्रच्छन्ना मैथुनविषयं किञ्चिद्रहस्यं रात्रिसम्भोगं परस्परं 28 श्रीमानक कथयन्ति, अपरं वा रहस्यमकार्यसम्बद्ध मन्त्रं मन्त्रयन्ते, तथाभूते प्रतिश्रये न स्थानादि विधेयं, यतस्तत्र स्वाध्यायक्षतिचित्तविप्लुत्यादयो' प्रदीपिका॥ मदोषाः समुपजायन्ते ॥ ९७॥
___ से भिक्खू वा २ से ज्जं पुण उवस्सयं जाणेज्जा आइण्णं सलेक्खं, णो पण्णस्स जाव णो ठाणं वा ३ चेतेज्जा । (सू. १८)
कण्ठ्यं, नवरं, तत्रायं दोषः-चित्रभित्तिदर्शनात् स्वाध्यायक्षतिः, तथाविधचित्रस्थस्त्र्यादिदर्शनात् पूर्वक्रीडितस्मरणकौतुकादि सम्भवति ।
४४॥ ९८॥
__ साम्प्रतं फलहकादिसंस्तारकमधिकृत्याह
(१) से भिक्खू वा २ अभिकंखेज्जा संथारगं एसित्तए। से ज्जं पुण संथारगं जाणेज्जा सअंडं जाव संताणगं, तहप्पगारं 88 संथारगं लाभे संते णो पडिगाहेज्जा। 88 (२) से भिक्खू वा २ से ज्जं पुण संथारगं जाणेज्जा अप्पंडं जाव संताणगं गरुयं, तहप्पगारं संथारगं लाभे संते णो 88 तु पडिगाहेज्जा।
॥११०॥
१ यक्षितिचि - पा.। २ यक्षिति - पा. । ३ कादिसम्भव इति-बृ. ।