SearchBrowseAboutContactDonate
Page Preview
Page 150
Loading...
Download File
Download File
Page Text
________________ । २/१/२/३॥ 48 यत्र प्रातिवेशिकाः स्त्रियः नग्नाः-मुक्तपरिधाना आसते, तथा उपलीनाः-प्रच्छन्ना मैथुनविषयं किञ्चिद्रहस्यं रात्रिसम्भोगं परस्परं 28 श्रीमानक कथयन्ति, अपरं वा रहस्यमकार्यसम्बद्ध मन्त्रं मन्त्रयन्ते, तथाभूते प्रतिश्रये न स्थानादि विधेयं, यतस्तत्र स्वाध्यायक्षतिचित्तविप्लुत्यादयो' प्रदीपिका॥ मदोषाः समुपजायन्ते ॥ ९७॥ ___ से भिक्खू वा २ से ज्जं पुण उवस्सयं जाणेज्जा आइण्णं सलेक्खं, णो पण्णस्स जाव णो ठाणं वा ३ चेतेज्जा । (सू. १८) कण्ठ्यं, नवरं, तत्रायं दोषः-चित्रभित्तिदर्शनात् स्वाध्यायक्षतिः, तथाविधचित्रस्थस्त्र्यादिदर्शनात् पूर्वक्रीडितस्मरणकौतुकादि सम्भवति । ४४॥ ९८॥ __ साम्प्रतं फलहकादिसंस्तारकमधिकृत्याह (१) से भिक्खू वा २ अभिकंखेज्जा संथारगं एसित्तए। से ज्जं पुण संथारगं जाणेज्जा सअंडं जाव संताणगं, तहप्पगारं 88 संथारगं लाभे संते णो पडिगाहेज्जा। 88 (२) से भिक्खू वा २ से ज्जं पुण संथारगं जाणेज्जा अप्पंडं जाव संताणगं गरुयं, तहप्पगारं संथारगं लाभे संते णो 88 तु पडिगाहेज्जा। ॥११०॥ १ यक्षितिचि - पा.। २ यक्षिति - पा. । ३ कादिसम्भव इति-बृ. ।
SR No.600361
Book TitleAcharang Sutram Part 02
Original Sutra AuthorSudharmaswami
AuthorJinhansasuri
PublisherJinshasan Aradhana Trust
Publication Year1996
Total Pages300
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy