________________
॥२/१/२/३॥
(३) से भिक्खू वा २ से ज्जं पुण संथारगं जाणेज्जा अप्पंडं जाव संताणगं लहुयं अप्पडिहारियं, तहप्पगारं संथारगं ॥श्रीआचाराङ्ग लाभे संते णो पडिगाहेज्जा। प्रदीपिका। (४) से भिक्खू वा २ से ज्जं पुण संथारगं जाणेज्जा अप्पंडं जाव संताणगं लहुयं पडिहारियं, णो आहाबद्धं, तहप्पगारं।
लाभे संते णो पडिगाहेज्जा।
(५) से भिक्खू वा २ से ज्जं पुण संथारगं जाणेज्जा अप्पंडं जाव संताणगं लहुयं पडिहारियं आहाबध्धं, तहप्पगारं 4- संथारगं जाव लाभे संते पडिगाहेज्जा ॥ (सू.९९)
अत्र साण्डादित्वात्संयमविराधनादोषः १ । गुरुत्वादुत्क्षेपणादावात्मविराधनादोषः २ । अप्रतिहारकत्वात्तत्परित्यागादिदोषः ३ । अबद्धत्वात्तद्वन्धनादिपलिमन्थदोषः ४ । अत्राल्पाण्डत्वात् अल्पसन्तानकलघुप्रातिहारिकत्वात् सर्वदोषविप्रमुक्तत्वात् संस्तारको ग्राह्यः ५ ॥ ९९ ॥ साम्प्रतं संस्तारकमुद्दिश्याभिग्रहविशेषानाह
॥१११॥