SearchBrowseAboutContactDonate
Page Preview
Page 151
Loading...
Download File
Download File
Page Text
________________ ॥२/१/२/३॥ (३) से भिक्खू वा २ से ज्जं पुण संथारगं जाणेज्जा अप्पंडं जाव संताणगं लहुयं अप्पडिहारियं, तहप्पगारं संथारगं ॥श्रीआचाराङ्ग लाभे संते णो पडिगाहेज्जा। प्रदीपिका। (४) से भिक्खू वा २ से ज्जं पुण संथारगं जाणेज्जा अप्पंडं जाव संताणगं लहुयं पडिहारियं, णो आहाबद्धं, तहप्पगारं। लाभे संते णो पडिगाहेज्जा। (५) से भिक्खू वा २ से ज्जं पुण संथारगं जाणेज्जा अप्पंडं जाव संताणगं लहुयं पडिहारियं आहाबध्धं, तहप्पगारं 4- संथारगं जाव लाभे संते पडिगाहेज्जा ॥ (सू.९९) अत्र साण्डादित्वात्संयमविराधनादोषः १ । गुरुत्वादुत्क्षेपणादावात्मविराधनादोषः २ । अप्रतिहारकत्वात्तत्परित्यागादिदोषः ३ । अबद्धत्वात्तद्वन्धनादिपलिमन्थदोषः ४ । अत्राल्पाण्डत्वात् अल्पसन्तानकलघुप्रातिहारिकत्वात् सर्वदोषविप्रमुक्तत्वात् संस्तारको ग्राह्यः ५ ॥ ९९ ॥ साम्प्रतं संस्तारकमुद्दिश्याभिग्रहविशेषानाह ॥१११॥
SR No.600361
Book TitleAcharang Sutram Part 02
Original Sutra AuthorSudharmaswami
AuthorJinhansasuri
PublisherJinshasan Aradhana Trust
Publication Year1996
Total Pages300
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy