________________
॥ श्रीआचाराङ्ग प्रदीपिका ॥
ICICI
पुव्विं उक्खित्ता माणुसेहिं साहट्ठरोमकूवेहिं । पच्छा वहंति देवा सुर-असुरा गरुल-णागिंदा ।। १२२ ।। पुरतो सुरा वर्हति असुरा पुण दाहिणम्मि पासम्मि । अवरे वहंति गरुला जागा पुण उत्तरे पासे ।। १२३ ।। वणसंडं व कुसुमियं पउमसरो वा जहा सरयकाले । सोभति कुसुमभरेणं इय गगणतलं सुरगणेहिं ।। १२४ ॥ सिद्धत्थवणं व जहा कणियारवणं व चंपगवणं वा । सोभति कुसुमभरेणं इय गगणतलं सुरगणेहिं ।। १२५ । वरपडह-भेरि-झल्लरि-संखसतसहस्सिएहिं तूरेहिं । गगणयले धरणितले तूरणिणाओ परमरम्मो ।। १२६ ।। तत-विततं घण-झुसिरं आतोज्जं चउविहं बहुविहीयं । वाएंति तत्थ देवा बहूहिं आणट्टगसएहिं ।।। १२७ ।।
तेणं कालेणं तेणं समएणं जे से हेमंताणं पढमे मासे पढमे पक्खे मग्गसिरबहुले, तस्स णं मग्गसिरबहुलस्स दसमीपक्खेणं, सुव्वतेणं दिवसेणं, विजएणं मुहुत्तेणं, हत्थुत्तरनक्खत्तेणं जोगोवगतेणं पाईणगामिणीए छायाए, वियत्ताए पोरुसीए, छट्ठेणं भत्तेणं अपाणएणं, एगसाडगमाताए चंदप्पभाए सिबियाए सहस्सवाहिणीयाए सदेव मणुयाऽसुराए परिसाए समण्णिज्जमाणए २ उत्तरखत्तियकुंडपुरसंणिवेसस्स मज्झंमज्झेणं निग्गच्छति, २ (त्ता ) जेणेव णातसंडे उज्जाणे तेणेव उवागच्छति, २ ता ईसि रतणिप्पमाणं अच्छोप्पेणं भूमिभागेणं सणियं २ चंदप्पभं सिबियं सहस्सवाहिणीं ठवेति, सणियं २ जाव ठवेत्ता सणियं २ चंदप्पभातो सिबियातो सहस्सवाहिणीओ पच्चोतरति, २ (त्ता ) सणियं २ पुरत्थाभिमुहे सीहासणे णिसीदति, २ (त्ता ) आभरणालंकारं ओमुयति । ततो णं सक्के देविंदे (देव) राया हंसलक्खणेणं पडेणं आभरणालंकारं पडिच्छति । ततो
11 3/3/2/11
॥ २३६ ॥