SearchBrowseAboutContactDonate
Page Preview
Page 275
Loading...
Download File
Download File
Page Text
________________ ॥ श्रीआचाराङ्ग प्रदीपिका ॥ ॥२/३/१/॥ कुसलनरपरिअंमियं अस्सलालपेलयं छेयारियगणगसियंतकम्मं हंसलक्खणं पट्टजुयलं णियंसावेति, २ (त्ता ) हारं अद्धहारं म्ह उरत्थं एगावलिं पालंबसुत्त-पट्ट-मउड-रयणमालाई आविंधावेति । आविंधावेत्ता गंथिम-वेढिम-पूरिम-संघातिमेणं मल्लेणं 5 कप्परुक्खमिव समालंकेति । समालंकेत्ता दोच्चं पि महता वेउव्वियसमुग्घातेणं समोहणति, २ (त्ता) एगं महं चंदप्पभं सिबियं सहस्सवाहिणियं विउव्वति, तंजहा-ईहामिय-उसभ-तुरग-णर-मकर-विहग-वाणर-कुंजर-रुरु-सरभ-चमर-सदूलसीह-वणलयचित्त (तं) विज्जाहरमिहुणजुगलजंतजोगजुत्तं अच्चीसहस्समालिणीयं सुणिरूवितमिसमिसेंतरूवगसहस्सकलितं भिसमाणं भिम्भिसमाणं चक्खुल्लोयण-लेस्स मुत्ताहडमुत्तजालं तरोयितं तवणीयपवरलंबूसपलं बंतमुत्तदामं हारद्धहारभूषणसमोणतं अधियपेच्छणिज्जं पउमलयभत्तिचित्तं असोगलयभत्तिचित्तं कुंदलयभत्तिचित्तं णाणालयभत्तिविरइयं सुभं चारुरूवं कंतरूवं णाणामणिपंचवण्णघंटापडायपरिमंडितग्गसिहरं सुभं चारुकंतरूवं पासादीयं दरिसणीयं सुरूवं । सीया उवणीया जिणवरस्स जर-मरणविप्पमुक्कस्स। ओसत्तमल्लदामा जल-थलयं दिव्वकुसुमेहिं ।।११७।। सिबियाए मज्झयारे दिव्वं वररयणरूवचेचइयं । सीहासणं महरिहं सपादपीठं जिणवरस्स ॥११८ ॥ आलइयमालमउडो भासरबोंदी वराभरणधारी । खोमयवत्थणियत्थो जस्स य मोल्लं सयसहस्सं ॥ ११९ ।। छटेणं भत्तेणं अज्झवसाणेण सुंदरेण जिणो। लेस्साहि विसुझंतो आरुहई उत्तमं सीयं ॥ १२०॥ सीहासणे णिविट्ठो सक्कीसाणा य दोहिं पासेहिं । वीयंति चामराहिं मणि-रयण विचित्तदंडाहिं ॥१२१।। ॥ २३५॥
SR No.600361
Book TitleAcharang Sutram Part 02
Original Sutra AuthorSudharmaswami
AuthorJinhansasuri
PublisherJinshasan Aradhana Trust
Publication Year1996
Total Pages300
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy