________________
॥ श्रीआचाराङ्ग प्रदीपिका ।।
।। २/१/२/३ ॥
॥श्रीशय्यैषणाध्ययनस्य द्वितीयोद्देशकः समाप्तः। सूत्रं सुगम, नवरमल्पशब्दोऽभाववाची ९ । एतत्तस्य भिक्षोः सामग्यम्-सम्पूर्णो भिक्षुभावः । कालाइक्कंतु १ वट्ठाण २ अभिकंता ३ चेव अणभिकंता ४ य । वज्जा य ५ महावज्जा ६ सावज्ज ७ मह ८ ऽप्पकिरिआ ९ य ॥१॥ [पञ्चवस्तुक-७१२] एताश्च नव वसतयो यथाक्रमं नवभिरनन्तरसूत्रैः प्रतिपादिताः, आसु चाभिक्रान्ताऽल्पक्रिये योग्ये, शेषास्त्वयोग्या इति ॥ ८६॥
॥श्रीशय्यैषणाध्ययनस्य द्वितीयोद्देशकप्रदीपिका समाप्ता॥ ।
॥श्रीशय्यैषणाध्ययने तृतीयोद्देशकः।। उक्तो द्वितीयोद्देशकः, अधुना तृतीयः समारभ्यते, अस्य चायमभिसम्बन्धः, इहानन्तरसूत्रेऽल्पक्रिया शुद्धा वसतिरभिहिता, इहाप्यादिसूत्रेण तद्विपरीतां.दर्शयितुमाह
से य णो सुलभे फासुए उंछे अहेसणिजे, णो य खलु सुद्धे इमेहि, तंजहा छावणतो लेवणतो संथार-दुवार-पिहाणतो पिंडवातेसणाओ । से य भिक्खू चरियारते ठाणरते णिसीहियारते सेज्जा-संथार-पिंडवातेसणारते, संति भिक्खुणो। एवमक्खाइणो उजुकडा णियागपडिवण्णा अमायं कुव्वमाणा वियाहिता । संतेगतिया पाहुडिया उक्खित्तपुव्वा भवति, एवं
86 १०३॥