SearchBrowseAboutContactDonate
Page Preview
Page 144
Loading...
Download File
Download File
Page Text
________________ णिक्खित्तपुव्वा भवति, परिभाइयपुव्वा भवति, परिभुत्तपुव्वा भवति, परिवियपुव्वा भवति, एवं वियागरेमाणे स ॥ श्रीआचारावियागरेइ ? हंता भवति ॥ (सू. ८७) 8.8॥२/१/२/३॥ प्रदीपिका ॥ । अत्र च कदाचित्साधुर्वसत्यन्वेषणार्थं भिक्षार्थं वा गृहपतिकुलं प्रविष्टः सन् केनचिच्छ्रद्धालुनैवमभिधीयते, तद्यथा प्रचुरान्नपानोऽयं ग्रामोऽतोऽत्र भवतो वसतिं प्रतिगृह्य स्थातुं युक्तमित्येवमभिहितः सन्नेवमाचक्षीत न केवलं पिण्डपातः प्रासुको दुर्लभस्तदवाप्तावपि यत्रासौ भुज्यते स च प्रासुकः आधाकर्मादि दोषारहितः प्रतिश्रयो दुर्लभः, 'उंछे' इति छादनाद्युत्तरगुणदोषरहितः, एतदेव दर्शयति 'अहेसणिज्जे'त्ति 88 यथाऽसौ मूलोत्तरगुणदोषरहितत्वेनैषणीयो भवति तथाभूतो दुर्लभः, ते चामी मूलोत्तरगुणाः "पट्टीवंसो दो धारणाओ चत्तारि मूलवेलीओ। मूलगुणेहिं विसुद्धा एसा अहागडा वसही ॥१॥ वंसगकडणोक्कंपणछायणलेवणदुवारभूमीओ । परिकम्म विप्पमुक्का एसा मूलुत्तरगुणेसु ॥ २॥ दूमिअधूमिअवासिअउज्जोवियबलिकडा अवत्ता य । सित्ता सम्मट्ठावि अ विसोहिकोडीगया वसही ॥३॥" [पञ्चवस्तुक ७०७/ ७०८/७०९ प्रव. सारो. ८७१/८७२/८७३ यतिदिनचर्या १९१/१९२/१९३] ‘णो य खलु सुद्धे'त्ति न चासौ शुद्धो भवत्यमीभिः कर्मोपादानकर्मभिः, तद्यथा छादनतो दर्भादिना, लेपनतो गोमयादिना, PRसंस्तारकम् - अपवर्तकमाश्रित्य, तथा द्वारमाश्रित्य बृहल्लघुत्वापादनतः, तथा द्वारस्थगनं-कपाटमाश्रित्य, तथा पिण्डपातैषणामाश्रित्य ।। १०४॥ तथाहि कस्मिंश्चित्प्रतिश्रये प्रतिवसतः साधून शय्यातरः पिण्डेनोपनिमन्त्रयेत्, तद्ग्रहे निषिद्धाचरणमग्रहे तत्प्रद्वेषादिसम्भव इत्यादिभिरुत्तरगुणैः
SR No.600361
Book TitleAcharang Sutram Part 02
Original Sutra AuthorSudharmaswami
AuthorJinhansasuri
PublisherJinshasan Aradhana Trust
Publication Year1996
Total Pages300
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy