SearchBrowseAboutContactDonate
Page Preview
Page 142
Loading...
Download File
Download File
Page Text
________________ ॥२/१/२/२॥ सीतोदगए वा परिठ्ठवियपुव्वे भवति, अगणिकाए वा उज्जालियपुव्वे भवति, जे भयंतारो तहप्पगाराइं आएसणाणि वा जाव ।। श्रीआचाराङ्ग गिहाणि वा उवागच्छंति इतराइतरेहिं पाहुडेहिं दुपक्खं ते कम्मं सेवंति, अयमाउसो! महासावज्जकिरिया यावि भवति ८॥ प्रदीपिका॥ (सू. ८५) ___ इह कश्चिद् गृहपत्यादिरेकं साधर्मिकमुद्दिश्य पृथिवीकायादिसंरम्भसमारम्भैरन्यतरेण वा महता विरूपरूपै:- नानाप्रकारैः पापकर्मकृत्यैः, भर तद्यथा-छादनतो-लेपनतस्तथा संस्तारकार्थं द्वारढक्कनार्थं वा, इत्यादीनि प्रयोजनान्युद्दिश्य शीतोदकं त्यक्तपूर्वं भवेत्, अग्निर्वा प्रज्वालितपूर्वो 42 88 भवेत्, तदस्यां वसतौ स्थानादि कुर्वन्तस्ते विपक्षं कर्मासेवन्ते, तद्यथा-प्रव्रज्यामाधाकर्मिकवसत्यासेवनाद् गृहस्थत्वं रागद्वेषं च ईर्यापथं 38 साम्परायिकं वेत्यादिदोषान्महासावधक्रियाभिधाना वसतिर्भवति ८ ।। ८५ ।। इदानीमल्पक्रियाऽभिधानां वसतिमाह इह खलु पाईणं वा ४ जाव तं रोयमाणेहिं अप्पणो सयट्ठाए तत्थ २ अगारीहिं अगाराइं चेतिताई भवंति, तंजहा-8 आएसणाणि वा जाव गिहाणि वा महता पुढविकायसमारंभेणं जाव अगणिकाये वा उज्जालियपुव्वे भवति, जे भयंतारो तहप्पगाराई आएसणाणि वा जाव गिहाणि वा उवागच्छंति इतराइतरेहिं पाहुडेहिं एगपक्खं ते कम्मं सेवंति, अयमाउसो ! १ अप्पसावज्जकिरिया यावि भवति । एवं खलु तस्स भिक्खुस्स भिक्खुणीए वा सामग्गियं ॥ (सू. ८६) ।। १०२॥
SR No.600361
Book TitleAcharang Sutram Part 02
Original Sutra AuthorSudharmaswami
AuthorJinhansasuri
PublisherJinshasan Aradhana Trust
Publication Year1996
Total Pages300
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy