________________
॥ श्रीआचाराङ्ग प्रदीपिका ॥
48 स्वकीयेन पतद्ग्रहेण टोप्परिकया कटाहेन वोत्सिञ्च्यापवृत्त्य वा पानकभाण्डकं गृहाण, स एवमभ्यनुज्ञातः स्वयं गृह्णीयात् परो वा तस्मै 78 दद्यात्, एवं लाभे सति प्रतिगृह्णीयात् ॥ ४१ ।।
6॥२/१/१/७॥ किञ्च__ से भिक्खू वा जाव समाणे से ज्जं पुण पाणगं जाणेज्जा- अणंतरहिताए पुढवीए जाव संताणए उद्धटु उद्धटु णिक्खित्ते सिया । अस्संजते भिक्खुपडियाए उदउल्लेण वा ससणिद्धेण वा सकसाएण वा मत्तेण वा सीतोदएण वा संभोएत्ता आह? दलएज्जा । तहप्पगारं पाणगजायं अफासुर्य लाभे संते णो पडिगाहेज्जा। एतं खलु तस्स भिक्खुस्स वा २ सामग्गियं ॥ (सू.४२)॥
॥ श्रीपिण्डैषणाध्ययनस्य सप्तमोद्देशकः समाप्तः ।। स भिक्षुर्यत्पुनरेवं जानीयात् तत्पानकं सचित्तेष्वव्यवहितेषु पृथिवीकायादिषु तथा मर्कटसन्तानके वाऽन्यतो भाजनादुद्वृत्योद्वृत्य ? निक्षिप्तं व्यवस्थापितं स्यात्, यदि वा स एवासंयतो-गृहस्थः भिक्षुप्रतिज्ञया भिक्षुमुद्दिश्य उदकार्टेण-गलद्विन्दुना सस्निग्धेन-गलदुदकबिन्दुना सकषायेण-सचित्तपृथिव्याद्यवयवगुण्डितेन मात्रेण-भाजनेन शीतोदकेन वा 'संभोएत्ता' मिश्रयित्वाऽऽहत्य दद्यात्, तथाप्रकारं पानकजातमप्रासुकमनेषणीयमिति मत्वा न परिगृह्णीयात् । एतत्तस्य भिक्षोःसामग्र्यम्-समग्रो भिक्षुभावः ॥ ४२ ॥ ॥ श्रीपिण्डैषणाध्ययनस्य सप्तमोद्देशकप्रदीपिका समाप्ता ।।
॥५६॥ १परिगृ-पा.।