________________
॥२/१/१/३॥
पूल से भिक्खू वा २ सेज्जं पुण जाणेज्जा गाम वा जाव रायहाणिं वा, इमंसि खलु गामंसि वा जाव रायहाणिंसि वा संखडी 28 ॥ श्रीआचाराङ्ग
हसिया, तं पि य गाम वा जाव रायहाणिं वा संखडिं संखडिपडियाए णो अभिसंधारेज्जा गमणाए। प्रदीपिका ।। । केवली बूया-आयाणमेतं । आइण्णोमाणं संखडिं अणुपविस्समाणस्स पाएण वा पाए अक्कंतपुव्वे भवति, हत्थेण वा
हत्थे संचालियपुव्वे भवति, पाएण वा पाए आवडियपुव्वे भवति, सीसेण वा सीसे संघट्टियपुव्वे भवति, काएण वा काए
संखोभितपुव्वे भवति, दंडेण वा अट्ठीण वा मुट्ठीण वा लेलुणा वा कवालेण वा अभिहतपुव्वे भवति, सीतोदएण वा 88 ओसित्तपुव्वे भवति, रयसा वा परिधासितपुव्वे भवति, अणेसणिज्जे वा परिभुत्तपुव्वे भवति, अण्णेसिं वा दिज्जमाणे 88 एपडिगाहितपुव्वे भवति । तम्हा से संजते णियंठे तहप्पगारं आइण्णोमाणं संखडिं संखडिपडियाए णो अभिसंधारेज्जा गमणाए ॥ (सू.१७)
स भिक्षुर्यदि पुनरेवम्भूतं ग्रामादिकं जानीयात्, तद्यथा-ग्रामे वा नगरे वा यावद्राजधान्यां वा सङ्खडिर्भविष्यति, तत्र चरकादयो भिक्षाचराः स्युरतस्तदपि ग्रामादिकं सङ्खडिप्रतिज्ञया नाभिसन्धारयेद्गमनाय । - तद्गतांश्च दोषान् सूत्रेणैवाह - केवली ब्रूयादेतदादानं-कर्मोपादानं वर्त्तते इति दर्शयति-सा च सङ्खडिराकीर्णा वा भवेत् - चरकादिभिः
सङ्कुला, अधमा हीना शतस्योपस्कृते पञ्चशतोपस्थानात्, तां चाकीर्णामवमां चानुप्रविशतोऽमी दोषाः, तद्यथा-पादेनापरस्य पाद आक्रान्तो 8 भवेत्, हस्तेन वा हस्तः सञ्चालितो भवेत्, पात्रेण वा - भाजनेन वा पात्रं - भाजनमापतितपूर्वं भवेत्, शिरसा वा शिरः सङ्घट्टितं भवेत्, 48 १ भवति - पा.।२ भवति - पा.।
॥ २३ ॥