SearchBrowseAboutContactDonate
Page Preview
Page 162
Loading...
Download File
Download File
Page Text
________________ गामाणुगामं दूइज्जेज्जा। ॥ श्रीआचाराङ्ग 8 से भिक्खू वा २ गामाणुगामं दूइज्जमाणे, अंतरा से पाणाणि वा बीयाणि वा हरियाणि वा उदए वा मट्टिया वा 88 ॥२/१/२/३ ।। प्रदीपिका। अविद्धत्था, सति परक्कमे जाव णो उज्जुयं गच्छेज्जा, ततो संजयामेव परक्कमिज्जा गामाणुगामं दूइज्जेज्जा ।। (सू.११४) 8 स भिक्षुर्यावद् ग्रामान्तरं गच्छन् पुरतः अग्रतः- युगमात्रं - चतुर्हस्त प्रमाणं] शकटोद्धिसंस्थितं भूभागं पश्यन् गच्छेत्, तत्र च पथि द्रष्ट्वा त्रसान् प्राणिनः पतङ्गादीन् पादमुद्धृत्याग्रतलेन पादपातप्रदेशं वाऽतिक्रम्य गच्छेत्, एवं संहृत्य शरीराभिमुखमाक्षिप्य पादं विवक्षितपादपातप्रदेशादारत एव विन्यस्योत्क्षिप्य वाऽग्रभागं पार्णिकया गच्छेत्, तथा तिरश्चीनं वा पादं कृत्वा गच्छेत्, अयं चान्यमार्गाभावे विधिः, सति त्वन्यस्मिन् पराक्रमे - गमनमार्गे संयतः संस्तेनैव पराक्रमेत्- गच्छेत् न ऋजुनेत्येवं ग्रामान्तरं गच्छेत् सर्वोपसंहारोऽयम् । ___ 'से भिक्खु'त्ति सुगमम् ॥ ११४ ॥ 83 से भिक्खू वा २ गामाणुगामं दूइज्जमाणे, अंतरा से विरूवरूवाणि पच्चंतिकाणि दसुगायतणाणि मिलक्खूणि 40 PR अणारियाणि दुस्सण्णप्पाणि दुप्पण्णवणिज्जाणि अकालपडिबोहीणि अकालपरिभोईणि, सति लाढे विहाराए संथरमाणेहिं 8 जणपएहिं णो विहारवत्तियाए पवज्जेज्जा गमणाए। केवली बूया-'आयाणमेयं । ते णं बाला अयं तेणे, अयं उवचरए, अयं ततो आगते'त्ति कटुतं भिक्खं अक्कोसेज्ज वा जाव उवद्दवेज्ज वा, वत्थं पडिग्गहं कंबलं पादपुंछणं अच्छिंदेज्ज वा भिंदेज्ज वा अवहरेज्ज वा परिट्ठवेज्ज वा। अह भिक्खूणं पुव्वोवदिट्ठा ४ जं तहप्पगाराई विरूवरूवाणि पच्चंतियाणि दसुगायतणाणि ||१२२॥
SR No.600361
Book TitleAcharang Sutram Part 02
Original Sutra AuthorSudharmaswami
AuthorJinhansasuri
PublisherJinshasan Aradhana Trust
Publication Year1996
Total Pages300
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy