________________
॥ २/१/३/१॥
अह पुणेवं जाणेज्जा-चत्तारि मासा वासाणं वीतिक्कंता, हेमंताण य पंच-दसरायकप्पे परिवुसिते, अंतरा से मग्गा श्रीमान बहुपाणा जाव ससंताणगा, णो जत्थ बहवै समण जाव उवागमिस्संति य, सेवं णच्चा णो गामाणुगामं दूइज्जेज्जा। प्रदीपिका ॥ न
अह पुणेवं जाणेज्जा चत्तारि मासा वासाणं वीतिक्कंता, हेमंताण य पंच-दसरायकाप्पे परिवुसिते अंतरा से मग्गा न अप्पंडा जाव संताणगा, बहवे जत्थ समण जाव उवागमिस्संति य । सेवं णच्चा ततो संजयामेव गामाणुगामं दूइज्जेज्जा ।। 4 (सू.११३)
अथैवं जानीयाद्, यथा चत्वारोऽपि मासाः प्रावृट्कालसम्बन्धिनोऽतिक्रान्ताः, कार्तिकचतुर्मासकमतिक्रान्तमित्यर्थः, तत्रोत्सर्गतो यदि न वृष्टिस्ततः प्रतिपद्येवान्यत्र गत्वा पारणं विधेयम्, अथ वृष्टिस्ततो हेमन्तस्य पञ्चसु वा दशसु दिनेषु पर्युषितेषु-गतेषु गमनं विधेयं, एतत्रापि यद्यन्तराले पन्थानः साण्डा यावत्ससन्तानका भवेयुर्न च तत्र बहवः श्रमणब्राह्मणादयः समागताः समागमिष्यन्ति वा ततः समस्तमेव मार्गशिरं यावत्तत्रैव स्थेयं, तत ऊर्ध्वं यथा तथास्तु न स्थेयम् ।
[एतद्विपर्ययसूत्रमपि] सुगमम् ॥ ११३ ॥ इदानीं मार्गयतनामधिकृत्याह
से भिक्खू वा २ गामाणुगामं दूइज्जमाणे, पुरओ जुगमायं पेहमाणे दट्ठण तसे पाणे उद्धट्ठ पादं रीएज्जा, साहट्ठ पादं भरीएजा, वितिरिच्छं वा कटु पादं रीएज्जा, सति परक्कमे संजयामेव परक्कमेजा णो उज्जुयं गच्छेज्जा, ततो संजयामेव
॥ १२१॥