________________
।। श्रीआचाराङ्ग प्रदीपिका ॥
॥२/१/५/१॥
वत्थं अंतोअंतेण पडिलेहिस्सामि । केवली बूया-आयाणमेयं । वत्थंते ओबद्धं सिया कुंडले वा गुणे वा हिरण्णे वा सुवण्णे म्ह वा मणी वा जाव रतणावली वा पाणे वा बीए वा हरिते वा। ___ अह भिक्खूणं पुव्वोवदिट्ठा ४ जं पुव्वामेव वत्थं अंतोअंतेण पडिलेहेजा ॥ (सू.१४६)
इत्येतानि पूर्वोक्तानि वक्ष्यमाणानि वाऽऽयतनान्यतिक्रम्याथ भिक्षुश्चतसृभिः प्रतिमाभिः- वक्ष्यमाणैरभिग्रहविशेषैर्वस्त्रमन्वेष्टुं । जानीयात्।
तद्यथा उद्दिष्टं-प्राक् संकल्पितं वस्त्रं याचिष्ये, प्रथमा प्रतिमा १ । तथा प्रेक्षितं-दृष्टं सद् वस्त्रं याचिष्ये नापरमिति द्वितीया प्रतिमा २। तथा अन्तरपरिभोगेन (उत्तरीयपरिभोगेन) वा शय्यातरेण परिभुक्तप्रायं वस्त्रं ग्रहीष्यामीति तृतीया ३ । तथा तदेवोत्सृष्टधार्मिकं ग्रहीष्यामीति चतुर्थी ४ । इति सूत्रचतुष्टयसमुदायार्थः । आसां चतसृणां प्रतिमानां शेषो विधिः पिण्डैषणावन्नेयः । स्यात्-कदाचित् एतया-वस्त्रैषणया वस्त्रमन्वेषयन्तं साधु परो वदेद्, यथा-आयुष्यमन् ! श्रमण ! त्वं मासादौ गते समागच्छ,
॥१६८॥
१मन्वेषन्तम् - पा।