________________
॥२/१/५/१॥
से णं परो णेत्ता वदेजा-आउसो ! ति वा, भइणी ! ति वा, आहरेतं वत्थं कंदाणि वा जाव हरियाणि वा विसोधेत्ता पूर श्रीमान समणस्स णं दासामो । एतप्पगारं णिग्धोसं सोच्चा निसम्मा जाव भइणी ! ति वा, मा एताणि तम कंदाणि वा जाव हरियाणि . प्रदीपिका॥
विसोहेहि, णो खलु मे कप्पति एयप्पगारे वत्थे पडिगाहित्तए।
से सेवं वदंतस्स परो सिणाणेण वा जाव पघंसित्ता [वा ?] कंदाणि वा जाव विसोहेत्ता दलएज्जा । तहप्पगारं वत्थं अफासुयं जाव णो पडिगाहेजा।
से णं परो णेत्ता वदेजा-आउसो ! ति वा, भइणी ! ति वा, आहर एयं वत्थं सीओदगवियडेण वा उसिणोदगवियडेण 88 वा उच्छेलित्ता वा पच्छोलित्ता वा समणस्स णं दासामो । एयप्पगारं निग्योसं, तहेव, नवरं मा एयं तुमं वत्थं सीओदगवियडेण 88 8 वा उसिणोदगवियडेण वा उच्छोलेहि वा पधोवेहि वा। अभिकंखसि मे दातुं सेसं तहेव जाव णो पडिगाहेजा।
से णं परो णेत्ता वदेजा-आउसो ! ति वा, भइणी ! ति वा, आहरेतं वत्थं कंदाणि वा जाव हरियाणि वा विसोधेत्ता हू समणस्स णं दासामो । एतप्पगारं णिग्घोसं सोच्चा निसम्मा जाव भइणी ! ति वा, मा एताणि तुमं कंदाणि वा जाव हरियाणि विसोहेहि, णो खलु मे कप्पति एयप्पगारे वत्थे पडिगाहित्तए।
से सेवं वदंतस्स परो कंदाणि वा जाव विसोहेत्ता दलएजा। तहप्पगारं वत्थं अफासुयं जाव णो पडिगाहेजा। सिया से परो णेत्ता वत्थं निसिरेजा, से पुव्वामेव आलोएजा-आउसो ! ति वा, भइणी ! ति वा, तुमं चेव णं संतियं 2
॥१६७॥