SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ ॥२/१/१/७॥ तह तेउ-वाउ-वणस्सति-तसकायं समारंभेज्ज्जा पुणरवि ओलिंपमाणे पच्छाकम्मं करेज्जा । अह भिक्खूणं पुव्वोवदिट्ठा ४ ॥ श्रीआचाराङ्ग मजं तहप्पगारं मट्टिओलितं असणं वा ४ लाभे संते णो पडिगाहेज्जा। प्रदीपिका॥ ह से भिक्खू वा २ जाव समाणे से ज्जं पुण जाणेज्जा असणं वा ४ पुढविक्कायपतिट्ठितं । तहप्पगारं असणं वा ४ अफासुयं जाव णो पडिगाहेज्जा। __ से भिक्खू वा २ से ज्जं पुण जाणेज्जा असणं वा ४ आउकायपतिट्ठितं तं चेव । एवं अगणिकायपतिद्वितं लाभे संते णो* पडिगाहेज्जा । केवली बूया-आयाणमेयं । अस्संजए भिक्खुपडियाए अगणिं उस्संकिय निस्संकिय ओहरिय आहटु दलएज्जा 40 ४४। अह भिक्खूणं पुव्वोवदिट्ठा ४ जाव णो पडिगाहेज्जा ॥ (सू.३८)॥ 88 स भिक्षुः प्रविष्टः सन् यदि पुनरेवं जानीयात्, तद्यथा-पिठरकादौ मृत्तिकयाऽवलिप्तमाहारं, तथाप्रकारमित्यवलिप्तं केनचित्परिज्ञाय 88 र पश्चात्कर्मभयाच्चतुर्विधमप्याहारं लाभे सति न प्रतिगृह्णीयात् । यतः केवली ब्रूयात्कर्मादानमेतदिति, तदेव दर्शयति - असंयतः- गृहस्थो भिक्षुप्रतिज्ञया मृत्तिकोपलिप्तमशनादिकम् - अशनादिभाजनं १ तच्चोद्भिन्दन् पृथिवीकार्य समारभेत, स एव केवल्याह, तथा तेजोवायुवनस्पतित्रसकायं समारभेत, दत्ते सत्युत्तरकालं पुनरपि शेषरक्षार्थं तद्भाजनमवलिम्पन् पश्चात्कर्म कुर्यात् । अथ भिक्षूणां पूर्वोपदिष्टा एषा प्रतिज्ञा एष हेतुरेतत्कारणमयमुपदेशः यत्तथाप्रकारं मृत्तिकोपलिप्तमशनादिजातं लाभे सति नो प्रतिगृह्णीयात् । ॥५२॥
SR No.600361
Book TitleAcharang Sutram Part 02
Original Sutra AuthorSudharmaswami
AuthorJinhansasuri
PublisherJinshasan Aradhana Trust
Publication Year1996
Total Pages300
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy