________________
से णं परो णावागतो णावागयं वदेज्जा-आउसंतो समणा एतं ता तुमं णावं अलित्तेण वा पिट्टेण वा वंसेण वा वलएण हवा अवल्लएण वा वाहेहि। णो से तं परिणं जाव उवेहेज्जा।
10 ॥२/१/३/१॥ प्रदीपिका॥
से णं परो णावागतो णावागयं वदेज्जा-आउसंतो समणा! एतं ता तुमं णावाए उदयं हत्थेण वा पाएण वा मत्तेण वा पडिग्गहएण वा णावा उस्सिंचणएण वा उस्सिंचाहि । णो से तं परिणं परिजाणेज्जा, तुसिणीओ उवेहेज्जा।
से णं परो णावागतो णावागयं वएज्जा आउसंतो समणा! एतं ता तुम णावाए उत्तिंग हत्थेण वा पाएण वा बाहुणा वा ऊरुणा वा उदरेण वा सीसेण वा काएण वा णावाउस्सिंचणएण वा चेलेण वा मट्टियाए वा कुसपत्तएण वा कुर्विदेण वा पिहेहि । णो से तं परिणं परिजाणेज्जा तुसिणीओ उवेहेज्जा।
से भिक्खू वा २ णावाए उत्तिंगेण उदयं आसवमाणं पेहाए, उवरुवरि वा नावं कजलावेमाणं पेहाए, णो परं उवसंकमित्तु । एवं बूया आउसंतो गाहावति ! एतं ते णावाए उदयं उत्तिंगेण आसवति, उवरुवरिं वा नावं कज्जलावेति । एतप्पगारं मणं वा वायं वा णो पुरतो कटु विहरेज्जा । अप्पुस्सुए अबहिलेस्से एगत्तिगएणं अप्पाणं वियोसज्जा समाधीए, ततो संजतामेव णावासंतारिमे उदए अधारियं रीएज्जा।
एयं खलु तस्स भिक्खुस्स भिक्खुणीए वा सामग्गियं जं सव्वढेहिं [समिए] सहिते सदा जएज्जासि त्ति बेमि ॥ 40 (सू. ११९)
40 ॥१२६ ॥