________________
॥२/१/३/१॥
28 गमणाए। || श्रीआचाराङ्ग से भिक्खू वा २ पुवामेव तिरिच्छसंपातिमं णावं जाणेज्जा, जाणित्ता से तमायाए एगंतमवक्कमेज्जा, [त्ता] भंडगं? प्रदीपिका ॥ पडिलेहेज्जा, २ [त्ता] एगाभोयं भंडगं करेज्जा, २ [त्ता] ससीसोवरियं कायं पाए य पमजेजा, २ [त्ता] सागारं भत्तं
पच्चक्खाएज्जा, २ (ता) एगं पायं जले किच्चा एगं पायं थले किच्चा ततो संजयामेव णावं दुहेज्जा ।। (सू.११८)
स भिक्षुर्गामान्तराले यदि नौतार्यमुदकं जानीयात्, नावं चैवंभूतां विजानीयात्, तद्यथा-असंयतः गृहस्थो भिक्षुप्रतिज्ञया नावं, क्रीणीयात्, अन्यस्मादुच्छिन्नां वा गृह्णीयात्, परिवर्तनं वा कुर्यात्, एवं स्थलानयनादिक्रियोपेतां नावं ज्ञात्वा नारोहेत्, शेषं सुगमम् ।
इदानीं कारणजाते नावारोहणविधिमाह- ‘से भिक्खु' इत्यादि सुगमम् ॥ ११८॥
से भिक्खू वा २ णावं दुहेमाणे णो णावातो पुरतो दुहेज्जा, णो णावाओ मग्गतो दुहेज्जा, णो णावाओ मज्झतो) 4. दुहेज्जा, णो वाहाओ पगिज्झिय २ अंगुलियाए उद्धिसिय २ ओणमिय २ उण्णमिय २ णिज्झाएज्जा।
से णं परो णावागतो णावागतं वदेज्जा-आउसंतो समणा णो संचाएसि एयं ता तुमं णावं उक्कसित्तए वा वोक्कसित्तए । वा खिवित्तए वा रज्जुयाए गहाय आउकसित्तए वा आहर एवं णावाए रज्जुयं, सयं चेव णं नावं उक्कसिस्सामो । णो से तं? परिणं परिजाणेज्जा, तुसिणीओ उवेहेज्जा। 8 वर्तनाम् - बृ.।
॥१२५॥