SearchBrowseAboutContactDonate
Page Preview
Page 205
Loading...
Download File
Download File
Page Text
________________ ॥ श्रीआचाराङ्ग प्रदीपिका ॥ CICICE egeg (२) अहावरा दोच्चा पडिमा से भिक्खू वा २ पेहाए २ वत्थं जाएज्जा, तंजहा गाहावती वा जाव कम्मकरी वा, से पुव्वामेव आलोएजा आउसो ति वा भइणी ति वा दाहिसि मे एत्तो अण्णतरं वत्थं ? तहप्पगारं वत्थं सयं वा णं जाएजा परो वा से देजा, फासूयं एसणिज्जं लाभे संते जाव पडिगाहेजा । दोच्चा पडिमा । (३) अहावरा तच्चा पडिमा से भिक्खू वा २ सेजं पुण वत्थं जाणेजा, तंजहा- अंतरिज्जगं वा उत्तरिज्जगं वा, तहप्पगारं वत्थं सयं वा णं जाएजा परो वा से दिजा, फासूयं जाव पडिगाहेजा । तच्चा पडिमा । (४) अहावरा चउत्था पडिमा से भिक्खू वा २ उज्झियधम्मियं वत्थं जाएजा जं चऽण्णे बहवे समण माहण-अतिहिकिवण - वणीमगा णावकंखंति, तहप्पगारं उज्झियधम्मियं वत्थं सयं वा णं जाएजा परो वा से देज्जा, फासूयं जाव पडिगाहेजा । चउत्था पडिमा । इच्वेताणं चउण्हं पडिमाणं जहा पिंडेसणाए । सियाणं एताए एसणाए एसमाणं परो वदेज्जा आउसंतो समणा ! एजाहि तुमं मासेण वा दसरातेण वा पंचरातेण वा सुए वा सुयतराए वा, तो ते वयं आउसो ! अण्णतरं वत्थं दासामो। एतप्पगारं णिग्घोसं सोच्चा निसम्मा से पुव्वामेव आलोजा आउसो ! ति वा, भगिणी ! ति वा, णो खलु मे कप्पति एतप्पगारे संगारवयणे पडिसुणेत्तए, अभिकंखसि मे दाउं इदाणिमेव दलयाहि । ॥ २/१/५/१ ॥ ॥ १६५ ॥
SR No.600361
Book TitleAcharang Sutram Part 02
Original Sutra AuthorSudharmaswami
AuthorJinhansasuri
PublisherJinshasan Aradhana Trust
Publication Year1996
Total Pages300
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy