________________
॥ श्रीआचाराङ्ग
प्रदीपिका ॥
CICICE
egeg
(२) अहावरा दोच्चा पडिमा से भिक्खू वा २ पेहाए २ वत्थं जाएज्जा, तंजहा गाहावती वा जाव कम्मकरी वा, से पुव्वामेव आलोएजा आउसो ति वा भइणी ति वा दाहिसि मे एत्तो अण्णतरं वत्थं ? तहप्पगारं वत्थं सयं वा णं जाएजा परो वा से देजा, फासूयं एसणिज्जं लाभे संते जाव पडिगाहेजा । दोच्चा पडिमा ।
(३) अहावरा तच्चा पडिमा से भिक्खू वा २ सेजं पुण वत्थं जाणेजा, तंजहा- अंतरिज्जगं वा उत्तरिज्जगं वा, तहप्पगारं वत्थं सयं वा णं जाएजा परो वा से दिजा, फासूयं जाव पडिगाहेजा । तच्चा पडिमा ।
(४) अहावरा चउत्था पडिमा से भिक्खू वा २ उज्झियधम्मियं वत्थं जाएजा जं चऽण्णे बहवे समण माहण-अतिहिकिवण - वणीमगा णावकंखंति, तहप्पगारं उज्झियधम्मियं वत्थं सयं वा णं जाएजा परो वा से देज्जा, फासूयं जाव पडिगाहेजा । चउत्था पडिमा ।
इच्वेताणं चउण्हं पडिमाणं जहा पिंडेसणाए ।
सियाणं एताए एसणाए एसमाणं परो वदेज्जा आउसंतो समणा ! एजाहि तुमं मासेण वा दसरातेण वा पंचरातेण वा सुए वा सुयतराए वा, तो ते वयं आउसो ! अण्णतरं वत्थं दासामो। एतप्पगारं णिग्घोसं सोच्चा निसम्मा से पुव्वामेव आलोजा आउसो ! ति वा, भगिणी ! ति वा, णो खलु मे कप्पति एतप्पगारे संगारवयणे पडिसुणेत्तए, अभिकंखसि मे दाउं इदाणिमेव दलयाहि ।
॥ २/१/५/१ ॥
॥ १६५ ॥