________________
8
॥२/१/५/२॥
इदानीं प्रातिहारिकोपहतवस्त्रविधिमधिकृत्याह॥ श्रीआचाराङ्ग से एगतिओ मुहत्तगं २ पाडिहारियं वत्थं जाएजा जाव एगाहेण वा दुयाहेण वा तियाहेण वा चउयाहेण वा पंचाहेण वा प्रदीपिका ॥ विप्पवसिय २ उवागच्छेजा, तहप्पगारं वत्थं णो अप्पणा गेण्हेजा, नो अन्नमन्नस्स देजा, नो पामिच्चं कुजा, प्रो वत्थेण
वत्थपरिणामं करेजा, णो परं उवसंकमित्ता एवं वदेजा आउसंतो समणा ! अभिकंखसि वत्थं धारित्तए वा परिहरित्तए वा? थिरं वा णं संतं णो पलिछिंदिय २ परिट्ठवेजा, तहप्पगारं वत्थं ससंधियं तस्स चेव निसिरेजा, नो णं सातिजेजा।
से एगतिओ एयप्पगारं निग्धोसं सोच्चा निसम्मा जे भयंतारो तहप्पगाराणि वत्थाणि ससंधियाणि मुहत्तगं २ जाव एगाहेण वा दुयाहेण वा तियाहेण वा चउयाहेण वा पंचाहेण वा विप्पवसिय २ उवागच्छंति, तहप्पगाराणि वत्थाणि नो 2 अप्पणा गिण्हंति, नो अन्नमन्नस्स दलयंति, तं चेव जाव नो साइजंति, बहुवयणेण भाणियव्वं, से हंता अहमवि मुहुत्तं ।
पाडिहारियं वत्थं जाइत्ता जाव एगाहेण वा दुयाहेण वा तियाहेण वा चउयाहेण वा पंचाहेण वा विप्पवसिय २ उवागच्छिस्सामि, - अवियाई एतं ममेव सिया, माइट्ठाणं संफासे, णो एवं करेजा ॥ (सू.१५०)
स कश्चित्साधुरपरं साधु मुहूर्तादिकालोद्देशेन प्रातिहारिकं वस्त्रं याचेत, याचित्वा चैकाक्येव ग्रामान्तरादौ गतः, तत्र चासावेकाहं S यावत्पञ्चाहं वोषित्वाऽऽगतः, तस्य चैकाकित्वात्स्वपतो वस्त्रमुपहतं, तच्च तथाविधं वस्त्रं समर्पयतोऽपि वस्त्रस्वामी न गृह्णीयात्, नापि 28 गृहीत्वाऽन्यस्मै दद्यात्, नाऽप्युच्छिन्नं दद्याद्, यथा गृहाणेदं त्वं, पुनः कतिभिरहोभिर्ममान्यद्दद्याः, नापि तदैव वस्त्रेण परिवर्तयेन्, न चापरं मसाधुमुपसंक्रम्यैतद्वदेत्, तद्यथा-आयुष्यमन् ! श्रमण ! अभिकाशसि-इच्छस्येवंभूतं वस्त्रं धारयितुं परिभोक्तुं वा ? यदि पुनरेकाकी
2
8
॥ १७५॥