________________
श्रीआचारा प्रदीपिका ॥ म्
॥ २/१/५/२॥
कश्चिद्गच्छेत्तस्य च तदुपहतं वस्त्रं समर्पयेत्, [न] स्थिरं-दृढं सत् परिच्छिन्द्य [२' खण्डशः [२] कृत्वा परिष्ठापयेत्, तथाप्रकारं वस्त्रं ससंधियं' उपहतं स्वतो वस्त्रस्वामी नास्वादयेत्-न परिभुञ्जीत, अपि तु तस्यैवोपहन्तुः समर्पयेत्, अन्यस्य वैकाकिनो गन्तुः समर्पयेत्। तू
बहुवचनसूत्रं सुगमम् । स-भिक्षुरेकः कश्चिदेवं साध्वाचारमवगम्य ततोऽहमपि प्रातिहारिकं वस्त्रं मुहूर्तादिकालमुद्दिश्य द्र याचित्वाऽन्यत्रैकाहादिना वासेनोपहनिष्यामि, ततस्तद्वस्त्रं ममैव भविष्यतीत्येवं मातृस्थानं न संस्पृशेत्, न चैतत्कुर्यात् ॥ १५०॥
से भिक्खू वा २ णो वण्णमंताई वत्थाई विवण्णाई करेजा, विवण्णाई वण्णमंताई ण करेजा, अण्णं वा वत्थं लभिस्सामि त्ति कटु नो अण्णमण्णस्स देजा, नो पामिच्चं कुज्जा, नो वत्थेण वत्थपरिणामं करेजा, नो परं उवसंकमित्तु एवं वदेजा-आउसंतो समणा ! अभिकंखसि वत्थं धारित्तए वा परिहरित्तए वा? थिरं वा णं संतं णो पलिछिंदिय २ परिट्ठवेजा, जहा मेयं वत्थं पावगं परो मण्णइ, परं च णं अदत्तहारी पडिपहे पेहाए तस्स वत्थस्स निहाणाय णो तेसिं भीओ उम्मगेणं गच्छेजा जाव अप्पुस्सुए जाव ततो संजयामेव गामाणुगामं दूइजेजा।
से भिक्खू वा २ गामाणुगामं दूइजमाणे अंतरा से विहं सिया, से जं पुण विहं जाणेजा-इमंसि खलु विहंसि बहवे आमोसगा वत्थपडियाए संपडिया [ss) गच्छेजा, णो तेसिं भीओ उम्मग्गेण गच्छेजा जाव गामाणुगाम दुइजेजा।
से भिक्खू वा २ गामाणुगाम दूइजमाणे अंतरा से आमोसगा संपडिया [s] गच्छेजा, ते णं आमोसगा एवं वदेजा
॥१७६॥
१परिच्छिद्य-पा। २ अन्यस्मै वैका-पा।