SearchBrowseAboutContactDonate
Page Preview
Page 129
Loading...
Download File
Download File
Page Text
________________ 28 हस्तादिधावनं न विदध्यात् तथा न तत्र व्यवस्थितः उत्सृष्टमुत्सर्जनं- त्यागमुच्चारादेः कुर्यात् । ॥ श्रीआचाराङ्ग केवली ब्रूयात् कर्मोपादानमेतदात्मसंयमविराधनातः, स तत्र त्यागं कुर्वन् पतेद्वा' पतंश्चान्यतरं शरीरावयवमिन्द्रियं वा विनाशयेत्,88॥२/१/२/१।। प्रदीपिका ॥ तथा प्राणिनश्चाभिहन्याद्यावज्जीविताद् व्यपरोपयेत् - प्रच्यावयेत् । अथ भिक्षूणां पूर्वोपदिष्टमेतत्प्रतिज्ञादिकं यत्तथाभूतेऽन्तरीक्षजाते प्रतिश्रये स्थानादि न विधेयमिति ॥६६॥ से भिक्खू वा २ से ज्जं पुण उवस्सयं जाणेज्जा सइत्थियं सखु९ सपसुभत्तपाणं । तहप्पगारे सागारिए उवस्सए णो ठाणं वा ३ चेतेज्जा । ____ आयाणमेयं भिक्खुस्स गाहावतिकुलेण सद्धिं संवसमाणस्स । अलसगे वा विसूइया वा छड्डी वा णं उब्बाहेज्जा, अण्णतरे वा से दुक्खे रोगे आयंके समुप्पज्जेज्जा । अस्संजते कलुणपडियाए तं भिक्खुस्स गातं तेल्लेण वा घएण वा 46 णवणीएण वा वसाए वा अन्भंगेज्ज वा मक्खेज्ज वा, सिणाणेण वा कक्केण वा लोद्धेण वा वण्णेण वा चुण्णेण वा पउमेण १) वा आघंसेज्ज वा पघंसेज्ज वा.उब्वेलेज्ज वा उव्वटेज्ज वा, सीओदगवियडेण वा उसिणोदगवियडेण वा उच्छोलेज्ज वा पहोएज्ज वा सिणावेज्ज वा सिंचेज्ज वा दारुणा वा दारुपरिणामं कट्ट अगणिकार्य उज्जालेज्ज वा पज्जालेज्ज वा उज्जालित्ता पज्जालित्ता कायं आतावेज्ज वा पयावेज्ज वा। ॥८९॥ १ र्वन् निपते - पा.।
SR No.600361
Book TitleAcharang Sutram Part 02
Original Sutra AuthorSudharmaswami
AuthorJinhansasuri
PublisherJinshasan Aradhana Trust
Publication Year1996
Total Pages300
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy