SearchBrowseAboutContactDonate
Page Preview
Page 279
Loading...
Download File
Download File
Page Text
________________ ॥२/३/१/॥ से भगवं अरहा जिणे जाणए केवली सव्वण्णू सव्वभावदरिसी सदेव-मणुया-ऽसुरस्स लोगस्स पज्जाए जाणती, ।। श्रीआचाराङ्ग88 मह तंजहा-आगती गती ठिती चयणं उववायं भुत्तं पीयं कडं पडिसेवितं आविकर्म रहोकम्मं लवियं कथितं मणोमाणसियं प्रदीपिका ॥ सव्वलोए सव्वजीवाणं सव्वभावाई जाणमाणे पासमाणे एवं चाते विहरति। जंणं दिवसं समणस्स भगवतो महावीरस्स व्वाणे कसिणे जाव समुप्पन्ने तं णं दिवसं भवणवइवाणमंतर-जोतिरि विमाणवासिदेवेहि य देवीहिं य ओवयंतेहिं य जाव उप्पिंजलगभूते यावि होत्था। ततो णं समणे भगवं महावीरे उप्पन्नणाणदंसणधरे गोतमादीणं समणाणं णिगंथाणं पंच महव्वयाई सभावणाई 40 छज्जीवणिकायाई आइक्खति भासति परूवेति, तंजहा-पुढवीकाए जाव तसकाए। पढम भंते ! महव्वयं पच्चक्खामि सव्वं पाणातिवातं । से सुहुमं वा बायरं वा तसं वा थावरं वा जेण सयं पाणातिवातं करेज्जा ३ जावज्जीवाए तिविहं तिविहेणं मणसा वयसा कायसा । तस्स भंते ! पडिक्कमामि निंदामि गरिहामि अप्पाणं वोसिरामि।' प्रकटार्थं च सर्वमपि सूत्रम् ॥ १७५ ॥ १७६ ।। १७७ ।। १७८ ।। साम्प्रतमुत्पन्नज्ञानेन भगवता पञ्चानां प्राणातिपातविरमणादीनां प्रत्येकं याः पञ्च पञ्च भावनाः प्ररूपितास्ता व्याख्यायन्ते, तत्र ॥२३९॥ १ पातादिविर-पा।
SR No.600361
Book TitleAcharang Sutram Part 02
Original Sutra AuthorSudharmaswami
AuthorJinhansasuri
PublisherJinshasan Aradhana Trust
Publication Year1996
Total Pages300
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy