SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ १ सर्व वा दद्यात् ॥५६॥ ॥२/१/१/१० ॥ श्रीआचाराङ्ग 88 से एगइओ मणुण्णं भोयणजाएण पडिगाहेत्ता पंतेण भोयणेण पलिच्छाएति 'मामेतं दाइणं संतं दटूयं सयमायए, तं88 प्रदीपिका ॥ जहा-] आयरिए वा जाव गणावच्छेइए वा' णो खलु मे कस्सइ किंचि वि दातव्वं सिया । माइट्ठाणं संफासे । णो एवं म करेज्जा। से त्तमायाए तत्थ गच्छेज्जा, २ [त्ता) पुव्वामेव उत्ताणए हत्थे पडिग्गहं कटु इमं खलु इमं खलु त्ति आलोएज्जा । णो 4. किंचि वि विणिगूहेजा। से एगतिओ अण्णतरं भोयणजातं पडिगाहेत्ता भद्दयं भद्दयं भोच्चा विवण्णं विरसमाहरति । मातिट्ठाणं संफासे । णो एवं 90 48 करेज्जा ॥ (सू. ५७) सुगमं, यावन्नैवं कुर्यात्, यच्च कुर्यात्तद्दर्शयति- सः भिक्षुः तं- पिण्डमादाय तत्र - आचार्याद्यन्तिकं गच्छेत्, गत्वा च सर्व 8. 28 यथाऽवस्थितमेव दर्शयेत्, न किञ्चिदवगृहयेत् - प्रच्छादयेत् । साम्प्रतमटतो' मातृस्थानप्रतिषेधमाह-सः - भिक्षुरेकतरः कश्चित् अन्यतरत् - वर्णाद्युपेतं भोजनजातं परिगृह्याटन्नेव रसगृध्नुतया भद्रकं भद्रकं भुक्त्वा यद्विवर्णम् - अन्तप्रान्तादिकं तत् प्रतिश्रये समाहरति - आनयति, एवञ्च मातृस्थानं १ द्यन्तिके - बृ. । २ मदृष्टतो - पा.। ॥७१॥
SR No.600361
Book TitleAcharang Sutram Part 02
Original Sutra AuthorSudharmaswami
AuthorJinhansasuri
PublisherJinshasan Aradhana Trust
Publication Year1996
Total Pages300
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy