________________
॥२/१/१/१॥
विशोधिकोटिमधिकृत्याह - ॥ श्रीआचाराङ्ग से भिक्खू वा २ जाव पविढे समाणे से ज्जं पुण जाणेज्जा-असणं वा ४ बहवे समण-माहण-अतिहि-किवणप्रदीपिका ॥ ' वणीमए समुद्दिस्स जाव चेएइ तं तहप्पगारं असणं वा ४ अपुरिसंतरकडं अबहिया णीहडं अणत्तट्ठियं अपरिभुत्तं अणासेवितं र
अफासुयं अणेसणिज्जं जाव णो पडिगाहेज्जा।
अह पुण एवं जाणेज्जा पुरिसंतरकडं बहिया णीहडं अत्तट्ठियं परिभुत्तं आसेवितं फासुयं एसणिज्जं जाव पडिगाहेज्जा ॥ 8 (सू.८) 40 स भिक्षुर्यत्पुनरशनादि जानीयात्, किम्भूतं ? बहून् श्रमणब्राह्मणातिथिकृपणवनीपकान् समुद्दिश्य, प्राणादींश्च समारभ्य [यावा 4-2 48 आहत्य कश्चिद् गृहस्थो ददाति, तत्तथाप्रकारमशनाद्यपुरुषान्तरकृतमबहिर्निर्गतमनात्मीकृतमपरिभुक्तमनासेवितमप्रासुकमनेषणीयं मन्यमानो 8.3
लाभे सति नो प्रतिगृह्णीयात् । र इयं च जावंतिया भिक्खु'त्ति, एतद्व्यत्ययेन ग्राह्यमाह-अथ स भिक्षुः पुनरेवं जानीयात्, तद्यथा- पुरुषान्तरकृतम् - अन्यार्थंकृतं 78 म बहिर्निर्गतमात्मीकृतं परिभुक्तमासेवितं प्रासुकमेषणीयं च ज्ञात्वा लाभे सति प्रतिगृह्णीयात् अविशोधिकोटिर्यथा तथा न कल्पते, म 9. विशोधिकोटिस्तु पुरुषान्तरकृतादिविशिष्टा कल्पते ॥ ८ ॥
विशुद्धिकोटिमधिकृत्याह -
॥११॥