SearchBrowseAboutContactDonate
Page Preview
Page 24
Loading...
Download File
Download File
Page Text
________________ ॥ श्रीआचाराङ्ग प्रदीपिका ॥ આચાર્યશ્રીજિનહંસસૂરિના અનેક વિદ્વાન શિષ્યો હતા. જેમાંના એક હતા મહોપાધ્યાય શ્રીપુણ્યસાગર. તેઓએ ૧૫૨૭૫ શ્લોક પ્રમાણ જંબૂદ્દીપપ્રજ્ઞમિસૂત્ર પર વૃત્તિ રચી છે. જે હજી સુધી અપ્રગટ છે. આ સિવાય બીજીપણ એક શ્રી જિનવલ્લભસૂરિવિરચિત પ્રશ્નોત્તરકાવ્ય ગ્રન્થ ઉપર ૧૫૦૦ શ્લોક પ્રમાણ વૃત્તિની સં. ૧૬૪૦ માં પાઠક પુણ્યસાગરે રચના કરી છે. १. बृहत्खतरगच्छावतंसश्रीजिनहंससूरिशिष्य श्रीपुण्यसागरमहोपाध्यायविरचिताश्रीजम्बूद्वीपप्रज्ञप्तिवृत्तिः समाप्ता ॥ (वृत्तिकृत्प्रशस्तिः) तदीयपट्टाम्बुजराजहंसा: सुरप्रसादाप्तजनप्रशंसाः । विचक्षणश्रेणिशिरोऽवतंसाः कृतोल्लसन्मुक्तिरमारिरंसाः ||१४|| यैश्चक्रे प्रथमात्रस्य दीपिकार्थप्रदीपिका ते जिनहंससूरीन्द्राः जीयासुगुरवो मम || ११ || युग्मम् | संप्राप्य तदाशिषं श्रीजिनहंससूशिष्यवरैः श्रीपुण्यसागरमहोपाध्यायायैरल्पमतिगम्या | १८|| एषा जंबूद्वीपप्रज्ञप्तेर्वृत्तिरादराद् विदधे । श्रीमत्पार्श्वजिनेश्वरनिजगुरुविशदप्रसादवशात् ॥१९॥ पञ्चदशसहस्त्राणि द्वे शते पञ्चसप्ततिः प्रायेणास्या ग्रन्थमानं प्रत्यक्षरनिरूपणात् ||२५|| ग्रन्थाग्रम् १५२७५ ।। २. इति श्रीखरतरगच्छाधिराजश्रीमदभयदेवसूरिपट्टालङ्कार श्रीजिनवल्लभसूरिविरचिता प्रश्नोत्तरकाव्यवृत्तिरियं समाप्ता ॥ (वृत्तिकृत्प्रशस्तिः) तत्पट्टाराजीवसहस्ररश्मयः ततो बभुः श्रीजिनहंससूरयः । तेषां विनेयैर्विवृत्तिर्विनिर्ममे यत्नादियं पाठकपुण्यसागरैः ॥५॥ समर्थिता विक्रमसमरेसौ वृत्तिर्वियद्वार्धरसेन्दुवर्षे । गुरौ शुभ श्वेतसहो दशम्यां श्रीजैनचन्द्राभिधसूरिराज्ये || ६ || इति श्रीविवरणकृत्प्रशस्तिरियम् ॥ ग्रन्थाग्र १५०० ॥ 11 28 11
SR No.600361
Book TitleAcharang Sutram Part 02
Original Sutra AuthorSudharmaswami
AuthorJinhansasuri
PublisherJinshasan Aradhana Trust
Publication Year1996
Total Pages300
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy