SearchBrowseAboutContactDonate
Page Preview
Page 103
Loading...
Download File
Download File
Page Text
________________ ॥२/१/१/९॥ 'वइदूमितं' वृकैः श्रृगालैर्वा ईषद्भक्षितं, न ह्येतावता न्ध्राद्युपद्रवेण तत्प्रासुकं भवतीति सूत्रोपन्यासः, तथा वेत्राग्रं 'कंदलीऊसुगं' । श्रीआचाराङ्ग 8 कन्दलीमध्यं, तथाऽन्यदप्येवंप्रकारमामम् - अशस्त्रोपहतं न प्रतिगृह्णीयात् । प्रदीपिका॥ ह सुगम, नवरं चोयग'त्ति कोशिकाकारा लशुनस्य बाह्या त्वक्, सा च यावत्सार्दा तावत्सचित्तेति । 'अच्छिय'ति वृक्षविशेषफलं, तेंदुगं'टेम्बरुयं, 'वेलुयं बिल्वं, 'कासवणालियं वा' श्रीपर्णीफलं, कुम्भीपक्कशब्दः ४ प्रत्येकमभिसम्बध्यते, यदच्छिकफलादिग"दावप्राप्तपाककालमेव बलात्पाकमानीयते तदामम् - अपरिणतं न प्रतिगृह्णीयात् ।। कणं शाल्यादेः कणिकास्तत्र कदाचिन्नाभिः सम्भवेत्, कणिककुण्ड-कणिकाभिर्मिश्राः कुक्कुसाः, 'कणपूयलिं'ति कणिकाभिर्मिश्राः पूपलिकाः, अत्रापि मन्दपक्कादौ नाभिः सम्भाव्यते। शेषं सुगमं, यावत्तस्य भिक्षोः सामग्र्यम्-सम्पूर्णो भिक्षुभाव इति ॥ ४८ ॥ ॥ श्रीपिण्डैषणाध्ययनस्य अष्टमोद्देशकप्रदीपिका समाप्ता ।। ॥श्रीपिण्डैषणाध्ययने नवमोद्देशकः॥ ) अष्टमोद्देशकेऽनेषणीयपिण्डपरिहार उक्तः, नवमेऽपि प्रकारान्तरेण स एवाभिधीयतेइह खलु पाईणं वा पडीणं वा दाहिणं वा उदीणं वा संतेगतिया सड्ढा भवंति गाहावती वा जाव कम्मकरी वा । तेसिं च 5 ॥६३॥
SR No.600361
Book TitleAcharang Sutram Part 02
Original Sutra AuthorSudharmaswami
AuthorJinhansasuri
PublisherJinshasan Aradhana Trust
Publication Year1996
Total Pages300
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy